SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं १/-/५/६२ कोहोवउत्ता य माणोवउत्ता य ३, अहवा कोहोवउत्ता य मायोवउत्ते य ४ अहवा कोहोवउत्ता य मायोवउत्ता य ५, अहवा कोहोवउत्ता य लोभोवउत्ते य ६, अहवा कोहोवउत्ता य लोभोवउत्ता य ७ ॥ अहवा कोहोवउत्ता य य माणोवउत्ते य मायोवउत्ते य १, कोहोवउत्ता यमाणोवउत्ते य मायोवउत्ता य २, कोहोवउत्ता यमाणोवउत्ता य मायोवउत्ते य ३, कोहोवउत्ता य माणोवउत्ता य मायाउवउत्ता य४ । एवं कोहमाणलोभेणवि चउ ४, एवं कोहमायालोभेणवि चउ ४ एवं १२ ।। पच्छ माणेण मायाए लोभेण य कोहो भइयव्वो, ते कोहं अमुंचता ८, एवं सत्तावीसं भंगा नेयव्वा । इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि समयाहियाए जहन्नट्ठितीए वट्टमाणा नेरइया किं कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता ?, गोयमा ! कोहोवउत्ते य माणोवउत्ते य मायोवत्ते य लोभोवउत्ते, य, कोहोवउत्ता य माणोवउत्ता य मायोवउत्ता य लोभोवउत्ता य ॥ अहवा कोहोवउत्ते य माणोवउत्ते य, अहवा कोहोवउत्ते य माणोवउत्ता य एवं असीति भंगा नेयव्वा । एवं जाव संखिज्जसमयाहिया ठिई असंखेज्जसमयाहियाए ठिईए तप्पाउग्गुक्कोसियाए ठिईए सत्तावीसं भगा भाणियव्वा ॥ वृ. तत्र रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्प्ररूपयन्नाह - 'इमीसे ण 'मित्यादि व्यक्तं, नवरम् ‘एगमेगंसि निरयावासंसि’त्ति प्रतिनरकावासमित्यर्थः 'ठितिठाण' त्ति आयुषो विभागाः 'असंखेज्ज' त्ति सङ्ख्यातीतानि कथं ?, प्रथमपृथिव्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु सागरोपमम्, एतस्यां चैकैकसमयवृद्ध्याऽसङ्ख्येयानि स्थितिस्थानानि भवन्ति, असङ्ख्येयत्वात्सागरोपमसमयानामिति, एळं नरकावासापेक्षयाऽप्यसङ्ख्येयान्येव तानि केवलं तेषुजघन्योत्कृष्टविभागो ग्रन्थान्तरादवसेयो, यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दशवर्षसहस्राणि उत्कृष्टा तु नवतिरिति, एवदेव दर्शयन्नाह 'जहन्निया ठिती' त्यादि, जघन्या स्थितिर्दशवर्षसहादिका इत्येकं स्थितिस्थानं, तञ्च प्रतिनरकं भिन्नरूपं, सैव समयाधिकेति द्वितीयम्, इदमपि विचित्रम्, एवं यावदसङ्घयेयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह- 'तप्पाउग्गुक्कोसिय'त्ति, उत्कृष्टा असावनेकविधेति विशेष्यते तस्यविवक्षितनरकावासस्य पायोग्या- उचिता उत्कर्षिका तत्प्रायोग्योत्कर्षिका इत्यपरं स्थितिस्थानम्, इदमपि चित्रं, विचित्रत्वादुत्कर्षस्थितेरिति । ७६ एवं स्थितस्थानानि प्ररूप्य तेष्वेव क्रोधाद्युपयुक्तत्वं नारकाणां विभागेन दर्शयन्निदमाहइमीसेणं इत्यादि, 'जहन्नियाए ठिईए वट्टमाणस्स 'त्ति या यत्र नारकावासे जघन्या तस्यां वर्त्तमानाः, किं कोहोवउत्ते त्यादि प्रश्ने 'सव्वेवी' त्याद्युत्तरं, तत्र च प्रतिनरकं जघन्यस्थिकानां सदैव भावात् तेषु च क्रोधोपयुक्तानां बहुत्वात्सप्तविंशतिर्भङ्गका, एकादिसङ्ख्यातमसमयाधिकजघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु च क्रोधाद्युपयुक्तानामेकत्वानेकत्वसम्भवादशीतिर्भङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्, आह च 11911 "संभवइ जहिं विरहो असीई भंगा तहिं करेज्जाहि जहियं न होइ विरहो अभंगयं सत्तवीसा वा ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy