SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७५ शतकं-१, वर्गः-, उद्देशकः-५ वृ. छहंपि जुयलयाणं'ति दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सुयुगलेषु प्रत्येकंषट्सप्ततिर्भवनलक्षाणामिति । एषांचासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभागः॥१॥ "चउतीसा चउचता अट्टत्तीसंच सयसहस्साओ। पन्ना चत्तालीसा दाहिणओ हुंति भवणाई॥ ‘चत्तालीस'त्ति द्वीपकुमारादीनां षण्णां प्रत्येकं चत्वारिंशद्भवनलक्षाः । ॥१॥ “तीसा चत्तालीसा चोत्तीसं चेव सयसहस्साई। छायाला छत्तीसा उत्तरओ होतिभवणाई ।। 'छत्तीस'त्ति द्वीपकुमारादीनां षण्णांप्रत्येकं षट्त्रिंशद्भवनलक्षाणीति । अथाधिकृतोद्देशकार्थसङ्ग्रहाय गाथामाहमू. (५७) केवइयाणंभंते! पुढविक्काइयावाससयसहस्सा पन्नत्ता?, गोयमा! असंखेज्जा पुढविक्काइयावाससयसहस्सा पन्नत्ता, गोयमा! जावअसंखिजाजोतिसियविमाणावाससयसहस्सा पण्णत्ता । सोहम्मे णं भंते ! कप्पे केवइया विमावाससयसहस्सा पन्नत्ता?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, एवं । मू. (५८) बत्तीसठ्ठावीसा बारस अट्ट चउरो सयसहस्सा। पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥ मू. (५९) आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त विमाणसयाइं चउसुवि एएसुकप्पेसुं। मू. (६०) एक्कारसुत्तरं हेछिमेसु सत्तुत्तरंसयं च मज्झिमए। सयमेगं उवरिमए पंचेव अनुत्तरविमाणा ॥ मू. (६१) पुढवि द्विति ओगाहणसरीरसंघयणमेव संठाणे । लेस्सा दिट्ठी नाणे जोगुवओगे य दस ठाणा॥ वृ. 'पुढवी'त्यादि, तत्र पुढवीति लुप्तविभक्तिकत्वानिर्देशस्य पृथिवीषु, उपलक्षत्वाच्चास्य पृथिव्यादिषुजीवावासेष्विति द्रष्टव्यमिति । ठिइत्ति 'सूचनात् सूत्र मितिन्यायास्थितस्थानानि वाच्यानीति शेषः । एवम् ‘ओगाहणे'ति अवगाहनास्थानानि, शरीरादिपदानि तु व्यक्तान्येव, एकारान्तं च पदंप्रथमैकवचनान्तंश्यम्, इत्येवमेतानि स्थितिस्थानादीनि दश वस्तूनि इहोद्देशके विचारयितव्यानीति गाथासमासार्थः, विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति । मू. (६२) इमीसेणंभंते! रयणप्पभाएपुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरइयाणं केवइया ठितिठाणा पन्नत्ता?, गोयमा! असंखेज्जा ठितिठाणा पन्नत्ता, तंजहा-जहनिया ठिती समयाहिया जहन्नियाठिईदुसमयाहियाजाव असंखेजसमयाहियाजहनिया ठिई तप्पाउग्गुक्कोसिया ठिती। इमीसेणं भंते ! रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसिजहन्नियाए ठितीए वट्टमाणानेरइया किंकोहोवउत्तामाणोवउत्तामायोवउत्तालोभोवउत्ता गोयमा ! सब्वेवि ताव होज्जा कोहोवउत्ता १, अहवा कोहोवउत्ता य माणोवउत्ते य २, अहवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy