SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ शतकं-८, वर्गः-, उद्देशकः-२ ३६९ थणियकुमारा । पुढविक्काइया जाव वणस्सइकाइया जहा एगिदिया। बेदियाण पुच्छा, दो नाणा दो अन्नाणा नियमा, एवं जाव पंचिंदियतिरिक्खजोनियाणं । अपजत्तगाणं भंते ! मणुस्सा किं नाणी अन्नाणी?, तिन्निनाणाईभयणाएदोअन्नाणाइंनियमा, वाणमंतरा जहा नेरइया, अप्पजत्तगा जोइसियवेमानिया णं तिन्नि नाणा तिन्नि अन्नाणा नियमा। नो पञ्जत्तगा नो अपज्जत्तगा णं भंते ! जीवा किं नाणी०?, जहा सिद्धा ५। निरयभवत्था णं भंते! जीवा किं नाणी अन्नाणी?, जहा निरयगतिया।तिरियभवत्थाणं भंते! जीवा किं नाणी अन्नाणी?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए।मणुस्सभवत्या णं० जहा सकाइया । देवभवत्था णं भंते ! जहा निरयभवत्था । अभवत्था जहा सिद्धा। भवसिद्धिया णं भंते ! जीवा किं नाणी०?, जहा सकाइया, अभवसिद्धियाणं पुच्छा, गोयमा! नो नाणी अन्नाणी तिन्नि अन्नाणाइंभयणाए। नोभवसिद्धियानो अभवसिद्धियाणं भंते जीवा० जहा सिद्धाधा ७। सन्नीणं पुच्छा जहा सइंदिया, असन्नी जहा बेइंदिया, नोसन्नीनोअसन्नी जहा सिद्धा ८॥ वृ. 'निरयगइया णं'मित्यादि, गत्यादिद्वारानि चैतानि॥१॥ “गइइंदिए य काए सुहमे पज्जत्तए भवत्थे य । भवसिद्धिए य सन्नी लद्धी उवओगजोगे य ।। ॥२॥ लेसा कसाय वेए आहारे नाणगोयरे काले। . अंतर अप्पबहुयं च पज्जवा चेह दाराइं॥" तत्रच निरये गति-गमनं येषां ते निरयगतिकास्तेषाम्, इह च सम्यग्दृष्टयो मिथ्याष्टो वा ज्ञानिनोऽज्ञानिनोवा ये पञ्चेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगतौ वर्तन्ते ते निरयगतिका विवक्षिताः, एतत्प्रयोजनत्वाद्गतिग्रहणस्येति, तिन्नि नाणाईनियम'त्तिअवधेर्भवप्रत्ययत्वेनान्तरगतावपि भावात् ‘तिन्नि अन्नाणाई भयणाए'त्ति असज्ञिनां नरके गच्छतां द्वे अज्ञाने अपर्याप्तकत्वे विभङ्गस्याभावात् सज्ञिनां तु मिथ्याष्टीनां त्रीण्यज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्त्रीण्यज्ञानानि भजनयेत्युच्यत इति । "तिरियगइया णं'ति तिर्यक्षु गतिः-गमनं येषां ते तिर्यग्गतिकास्तेषां तदपान्तरालवर्तिनां 'दो नाण'त्ति सम्यग्दृष्टयो ह्यवधिज्ञाने प्रपतिते एव तिर्यक्षु गच्छन्ति तेन तेषां वे एव ज्ञाने 'दो अन्नाणेत्ति मिथ्यादृष्टयोऽपि हि विभङ्गज्ञाने प्रतिपतितेएव तिर्यक्षु गच्छन्तितेन तेषांद्वेअज्ञानेइति। 'मणुस्सगइयाण'मित्यादौ, 'तिन्निनाणाइंभयणाए'त्तिमनुष्यगतौ हि गच्छन्तः केचिज्ञानिनोऽवधिना सहैव गच्छन्ति तीर्थःङ्करवत् केचिच्च तद्विमुच्यतेषांत्रीनिवा द्वेवा ज्ञानेस्यातामिति, ये पुनरज्ञानिनो मनुष्यगतावुत्पत्तुकामास्तेषां प्रतिपतित एव विभङ्गे तत्रोत्पत्ति स्यादित्यत उक्तं 'दो अन्नाणाई नियम'त्ति। ___'देवगइया जहा निरयगइय'त्ति देवगतो ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुःप्रथमसमय एवोत्पद्यतेऽतस्तेषां नारकाणामिवोच्यते, 'तिन्नि नाणाइं नियम'त्ति, ये त्वज्ञानिनस्तेऽसज्ञिभ्य उत्पद्यमाना द्वयज्ञानिनः, अपर्याप्तकत्वे विभङ्गस्याभावात् सज्ज्ञिभ्य 151241 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy