SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८ भगवतीअङ्गसूत्रं ८/-/२/३९१ कारं 'वासहरसंठिए 'त्ति हिमवदादिवर्षधरपर्वताकारं 'हयसंठिए' अश्वाकारं, 'पसय'त्ति पसयसंठिए तत्र पसयः- आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति । अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि, अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाह - 'जीवाणं भंते' इत्यादि, इह च नारकाधिकारे 'जे नाणी ते नियमा तिन्नाणी'ति सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा ते नियमात्त्रिज्ञानिनः, 'जे अन्नाणे अत्थेगतिया दुअन्नाणी अत्थेगतिया तिअन्नाणी 'ति, कथम् ?, उच्यते, असञ्ज्ञिनः सन्तो ये नारकेषूत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गाभावाद्यमेवाज्ञानद्वयमिति ते द्वयज्ञानिनः ये तु मिथ्याष्टिसञ्ज्ञिभ्य उत्पद्यन्त तेषां भवप्रत्ययो भवप्रत्ययो विभङ्गो भवतीति ते त्र्यज्ञानिनः । एतदेव निगमनयन्नाह एवं तिन्नि अन्नाणानि भयणाए 'त्ति । 'बेइंदियाण' मित्यादि, द्वीन्द्रियाः केचित् ज्ञानिनोऽपि सास्वादनसम्यगदर्शनभावेनापर्याप्तकावस्थायां भवन्तीत्यत उच्यते 'नाणीवि अन्नाणीवित्ति । अनन्तरं जीवादिषु षड्विंशतिपदेषु ज्ञान्यज्ञानिनश्चिन्तिताः, अथ तान्येव गतीन्द्रियकायादिद्वारेष चिन्तयन्नाह मू. (३९२) निरयगइया णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! नाणीवि अन्नाणीवि, तिन्नि नाणाईं नियमा तिन्नि अन्नाणाई भयणाए । तिरियगइया णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! दो नाणा दो अन्नाणा नियमा । मणुस्सगइया णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! तिन्नि नाणाइं भयणाए दो अन्नाणाइं नियमा, देवगतिया जहा निरयगतिय सद्धगतिया णं भंते! जहा सिद्धा । सइंदियाणं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! चत्तारि नाणाइं तिन्नि अन्नाणाइं भयणाए। एगिंदिया णंभंते! जीवा किं नाणी० ?, जहा पुढविकाइया बेइंदियतेइंदिच्चउरिदियाणं दो नाणा दो अन्नाणा वा नियमा। पंचिंदिया जहा सइंदिया । अनिंदिया णंभंते! जीवा किं नाणी० ?, जहा सिद्धा । सकाइया णं भंते! जीवा किं नाणी अन्नाणी?, गोयमा ! पंच नाणाणी तिन्नि अन्नाणाई भयणाए । पुढविकाइया जाव वणस्सइकाइया नो नाणी अन्नाणी नियमा दुअन्नाणी, तंजहामतिन्नाणी य सुयअन्नाणी य, तसकाइया जहा सकाइया । अकाइया णं भंते! जीवा किं नाणी० जहा सिद्धा ३ ।। सुहुमा णं भंते! जीवा किं नाणी० ? जहा पुढविकाइया । बादरा णं भंते ! जीवा किं नाणी० ? जहा सकद्धवा । नोसुहुमानोबादरा णं भंते ! जीवा० जहा सिद्धा ४ ॥ पज्जत्ता णं भंते! जीवा किं नाणी० ?, जहा सकाइया । पजत्ता णं भंते ! नेरइया किं नाणी० ?, तिन्नि नाणा तिन्नि अन्नाणा नियमा जहा नेरइए एवं जाव थनियकुमारा । पुढविकाइया जहा एगिंदिया, एवं जाव चउरिंदिया । पजत्ता णं भंते ! पंचिंदियतिरेक्खजोनिया किं नाणी अन्नाणी ?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए । मणुस्सा जहा सकाइया । वाणमंतरा जोइसिया वेमानिया जहा नेरइया । अपजत्ता णं भंते! जीवा किं नाणी० २?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए । अपजत्ता णं भंते! नेरतिया किं नाणी अन्नाणी ?, तिन्नि नाणा नियमा तिन्नि अन्नणा भयणाए, एवं जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy