SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ शतकं-५, वर्गः-, उद्देशकः-८ २५५ अपदेसा असंखेजगुणाखेत्तादेसेणंचेवसपदेसा असंखेजगुणा दव्वादेसेणंसपदेसा विसेसाहिया कालादेसेणं सपदेसा विसेसाहिया भावादेसेणं सपदेसा विसेसाहिया। तएणंसे नारयपुत्तेअनगारे नियंठीपुत्तंअनगारंवंदइ नमसइ नियंठिपुत्तंअनगारंवंदित्ता नमंसित्ता एयमद्वंसम्मं विणएणं भुजो २ खामेति र त्ता संजमेणंतवसाअप्पाणंभावमाणे विहरइ वृ.'तेण मित्यादि, 'दव्वादेसेणं तिद्रव्यप्रकारेणद्रव्यतइत्यर्थः परमाणुत्वाद्याश्रित्येतियावत् 'खेत्तादेसेणं ति एकप्रदेशावगाढत्वादिनेत्यर्थः 'कालादेसेणं ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं ति एकगुणकालकत्वादिना 'सव्वपोग्गलासपएसावी'त्यादि, इह च यत्सविपर्यसा दिपुद्गलविचारे प्रक्रान्तेसप्रदेशाप्रदेशाएवतेप्ररूपिताः तत्तेषां प्ररूपणे सार्द्धत्वादिप्ररूपितमेव भवतीतिकृत्वेत्यवसेयं, तथाहि-सप्रदेशाःसाद्धासमध्यावा, इतरेत्वनर्द्धा अमध्याश्चेति, 'अनंत'त्ति तत्परिमाणज्ञानपनपरंतत्स्वरूपाभिधानम्। अथ द्रव्यतोऽप्रदेशस्य क्षेत्रादयाश्रित्याप्रदेशादित्वं निरूपयन्नाह-'जे दव्वओ अप्पएसे'इत्यादि, यो द्रव्यतोऽप्रदेशः-परमाणुःसच क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते प्रदेशद्वयाद्यवगाहे तु तस्याप्रदेशत्वमेव न स्यात्, कालतत्सु यद्यसावेकसमयस्थितिकस्तदाऽप्रदेशोऽनेकसमयस्थितिकस्तु सप्रदेश इति, भावतः पुनर्ययेकगुणकालकादिस्तदाऽ- प्रदेशोऽनेकगुणकालकादिस्तु सप्रदेश इति। निरूपितोद्रव्यतोऽप्रदेशोऽथ क्षेत्रतोऽप्रदेशं निरूपयन्नाह-'जे खेत्तओ अप्पएसे इत्यादि, यः क्षेत्रतोऽप्रदेशः स द्रव्यतः स्यात्सप्रदेशः, द्वयणुकादेरप्येकप्रदेशावगाहित्वात्, स्यादप्रदेशः, परमाणोरप्येकप्रदेशावगाहित्वात्, कालओभयणाए'त्ति क्षेत्रतोऽप्रदेशोयःस कालतोभजनयाऽप्रदेशादिर्वाच्यः, तथाहि-एकप्रदेशावगाढः एकसमयस्थितिकत्वादप्रदेशोऽपि स्यात् अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपिस्यादिति 'भावओभयणाए'त्ति क्षेत्रतोऽप्रदेशो योऽसावेकगुणकालकत्वादप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति । ____ अथ कालाप्रदेशं भावाप्रदेशं च निरूपयन्नाह-'जहा खेत्तओ एवं कालओ भावओ'त्ति यथा क्षेत्रतोऽप्रदेश उक्तं एवं कालतो भावतश्चासौ वाच्यः, तथाहि-'जे कालओ अप्पएसे से दव्वओ सिय सप्पएसे सिय अप्पएसे' । एवं क्षेत्रतो भावतश्च, तथा-'जे भावओ अप्पएसे से दव्वओ सिय सप्पएसे सियअप्पएसे' एवं क्षेत्रतः कालतश्चेति। उक्तोऽप्रदेशोऽथ सप्रदेशमाह-'जे दव्वओ सप्पएसे'इत्यादि, अयमर्थः-यो द्रव्यतो द्वयणुकादित्वेन सप्रदेशःसक्षेत्रत्तः स्यात्सप्रदेशोद्वयादिप्रदेशावगाहित्वात्स्यादप्रदेशएकप्रदेशावगाहित्वात्, एवं कालतोभावतश्च, तथायःक्षेत्रतः सप्रदेशो द्वयादिप्रदेशावगाहित्वात् स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य द्वयादिप्रदेशावगाहित्वाभावत् कालतो भावातश्चासौ द्विधाऽपि स्यादिति, तथा यःकालतः सप्रदेशः स द्रव्यतःक्षेत्रतो भावतश्च द्विधाऽपिस्यात्, तथायो भावतः सप्रदेशः स द्रव्यक्षेत्रकालैर्द्विधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थः इति । अथैषामेव द्रव्यादितः सप्रदेशाप्रदेशानामल्पबहुत्वविभागमाह-‘एएसि ण'मित्यादि सूत्रसिद्धं, नवरमस्यैव सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपञ्चो वृद्धोक्तोऽभिधीयते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy