SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-२ ‘नेरइए णं भंते ! सयंकड’मित्यादि । एवमेकत्वन दण्डकः, तथा बहुत्वेनान्यः, स चैवम्'जीवा णं भंते! सयंकडं दुक्खं वेदेंती' त्यादि तथा 'नेरइया णं भंते ! सयंकडं दुक्ख मित्यादि, नन्वेकत्वे योऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्नेन ? इति अत्रोच्यते क्वचिद्वस्तुनि एकत्व - हुत्वयोरर्थविशेषो दृष्टो यथा सम्यक्त्वादेः एकं जीवमाश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुनः सर्वाद्धा इति, एवमत्रापि संभवेदिति सङ्कायां बहुत्वप्रश्नो न दुष्टः अव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वाद्वेति । ४५ अथायुः प्रधानत्वान्नारकादिव्यपदेशस्यायुराश्रित्य दण्डकद्वयम् एतस्य चेयं वृद्धोक्तभावनायदा सप्तमक्षितावायुर्बद्धं पुनश्च कालान्तरे परिणामविशेषात्तृ तीयधरणीप्रायोग्यं निर्वर्त्तितं वासुदेवेन तत्तादृशमङ्गीकृत्योच्यते-पूर्वबद्धं कश्चिन्न वेदयति, अनुदीर्णत्वात्तस्य, यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वादिति । अथ चतुर्विंशतिदण्डकमाहारदिभिर्निरूपयन्नाह मू. (२७) नेरइय णं भंते! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सासनीसासा ?, गोयमा ! नो इणट्टे समट्टे । से केणट्टेणं भंते! एवं वुच्चइ-नेरइया नो सव्वे समाहारा नो सव्वे समसरीरा नो सव्वे समुस्सासनिस्सासा ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा - महासरीरा य अप्पसरीराय, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेति बहुतराए पोग्गले परिणामेति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं आहारेति अभिक्खणं परिणामेति अभिक्खणंऊससंति अभिक्खणंनीससंति, तत्थ णं जे अप्पसरीरा ते णं अप्पतराए पुग्गले आहारेति अप्पतराए पुग्गले परिणामेति अप्पतराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति आहच्च आहारेति आहच्च परिणामेति आहच्च उस्ससंति आहच्च नीससंति, से तेणट्टेणं गोयमा ! एवं वुच्चइ-नेरइया नो सव्वे समाहारा जाव नो सव्वे समुस्सासनिस्सासा । नेरईयाणं भंते! सव्वे समकम्मा ?, गोयमा ! नो इणठ्ठे समट्टे, से केणठ्ठेणं ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा- पुव्वोववन्नगा य पच्छेववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते षच्छेववन्नगा ते णं महाकम्मतरागा, से तेणट्टेणं गोयमा ! नेरइया णं भंते! सव्वे समवन्ना ?, गोयमा ! नो इणट्टे समट्टे, से केणट्टेणं तहेव ? गोयमा जे ते पुव्वोववन्नगा ते णं विसुद्धवन्नतरागा, तत्थ णं जे ते पच्छेववन्नगा ते णं अविसुद्ध - वन्नतरागा तहेव से तेणट्टेणं एवं० । नेरइया णं भंते! सव्वे समलेस्सा ?, गोयमा ! ने इणट्टे समट्टे, से केणट्टेणं जाव नो सव्वे समलेस्सा ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा- पुव्वोववन्नगा य पच्छेववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं विसुद्धलेस्सतरागा, तत्थ णं जे ते पच्छेववन्नगा ते णं अविसुद्ध - सतरागा, से तेणट्टेणं नेरइया णं भंते! सव्वे समवेयणा ?, गोयमा ! नो इणट्टे समट्टे, से केणट्टेणं ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-सन्निभूया य असन्निभूयाय, तत्थ णंजे ते सन्निभूया ते णं महावेयणा, तत्थ णं जे ते असन्निभूया ते णं अप्पवेयणतरागा, से तेणट्टेणं गोयमा !० नेरइया सव्वे समकिरिया ?, गोयमा ! नो इणट्टे समट्ठे, से केणट्टेणं ?, गोयमा ! नेरइया तिविहा पन्नत्ता, तंजहा सम्मदिठ्ठी मिच्छदिठ्ठी सम्मामिच्छदिठ्ठी, तत्थ णं जे ते सम्मदिठ्ठी तेसि णं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy