SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ शतकं-९, वर्गः-, उद्देशकः-३३ ४९७ धिष्ठायकाः चेटाः-पादमूलिकाः पीठमद्दाः-आस्थाने आसनासीनसेवकाः वयस्याइत्यर्थः नगरंनगरवासिकप्रकृतयः निगमाः-कारणिकाः श्रेष्ठिनः-श्रीदेवताऽध्यासितसौवर्णप-दृविभूषितोत्तमाङ्गा सेनापतयः-सैन्यनायकाः दूताः-अन्येषां राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिरक्षकाः, एषांद्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः ‘सार्द्ध'सह, न केवलं सहितत्वमेवापि तुतैः समिति-समन्तात्परिवृतः-परिकरित इति ‘चंदणुक्खित्तगायसरीरे'त्तिचन्दनोपलिप्ताङ्गदेहा इत्यर्थः ‘महयाभडचडगरपहकरवंदपरिक्खित्ते'त्ति ‘महय'त्ति महता वृहता प्रकारेणेति गम्यते, भटानां प्राकृतत्वान्महाभटानांवा 'चडगर'त्तिचटकरवन्तो-विस्तरवन्तः ‘पहकर'त्ति समूहास्तेषां यद्वन्दं तेन परिक्षिप्तो यः स तथा 'पुप्फतंबोलाउहमाइयंति इहादिशब्दा-च्छेखरच्छत्रचामरादिपरिग्रहः ‘आयंते'त्तिशौचार्थः कृतजलस्पर्श'चोखे'त्ति आचमनादपनी-ताशुचिद्रव्यः ‘परमसुइब्भूए'त्ति अत एवात्यर्थः शुचीभूतः 'अंजलिमलियहत्थे'त्ति अञ्जलिना मुकुलमिव कृतौ हस्तौ येन स तथा ॥ मू. (४६४) तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुढे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता तमेव चाउग्घंटं आसरहंदुरूहेइ दुरूहित्ता समणस्स भगवओ महावीरस्स अंतियाओ वहुसालाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता सकोरंटजाव धरिजमाणेणं महया भडचडगरजावपरिक्खित्ते। जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता खत्तियकुंडग्गामं नगरं मझमज्झेणं जेणेव सए गिहे जेणेव वाहिरिया उवट्टाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता तुरए निगिण्हइ तुरए निगिण्हित्ता रहं ठवेइ रहं ठवेत्ता रहाओ पच्चोरुहइ रहाओ पच्चोरुहित्ता जेणेव अभितरिया उवट्ठाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छित्ता अम्मापियरो जएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी एवं खलु अम्मताओ! मए समणस्स भगवओ महावीरस्सअंतियं धम्मे निसंते, सेविय मे धम्मेइच्छिएपडिच्छिए अभिरुइए, तएणतंजमालिं खत्तियकुमारं अम्मापियरोएवंवयासि-धन्नेसि णं तुमंजाया! कयत्थेसिणंतुमं जाया! कयपुग्नेसिणं तुमंजाया! कयलक्खणेसिणंतुमंजाया जन्नं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते सेवि य धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं से जमाली खत्तियकुमारे अम्मापियरो दोच्चंपि एवं वयासी। एवंखलुमएअम्मताओसमणस्सभगवओमहावीरस्स अंतिए धम्मेनिसंतेजावअभिरुइए, तएणं अहं अम्मताओ! संसारभउविग्गे भीए जम्मजरामरणेणं तं इच्छामिणं अम्म! ताओ! तुझेहिं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अनगारियं पव्वइत्तए । तएणं सा जमालिस्स खत्तियकुमारस्स माता तं अनिढं अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं गिरं सोचां निसम्म सेयागयरोमकूवपगलंतविलीनगत्ता सोगभरपवेवियंगमंगी नित्तेया दीनविमनवयणा करयलमलियव्व कमलमाला तखणओलुग्गदुब्बलसरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडतखुन्नियसंचुन्नियधवलवल15 32 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy