________________
४९६
भगवतीअगसूत्रं ९/-/३३/४६३
एगस्सविआयरियस्स सुवयणस्स सवणयाए ? किमंग पुण विउलस्स अट्ठस गहणयाए?,तं गच्छामो णं देवाणुप्पिया ! समणं ३ वंदामो एयं णे पेच्च भवे हियाए ५ भविस्सइत्तिकट्ठ बहवे उग्गा उग्गपुत्ताएवंभोगा राइनाखत्तिया भडाअप्पेगइयावंदणवत्तियं एवंपूयणवत्तियंसक्कारवत्तियं (सम्मानवत्तियं) कोउहलवत्तियंअप्पेगतियाजीयमेयंतिकट्ठण्हाया कयबलिकम्मा'इत्यादि एवं जहा उववाइए' तत्र चैतदेवं सूत्रं 'तेणामेव उवागच्छति तेणामेव उवागचछित्ता छत्ताइए तित्थयरातिसए पासंति जाणवाहणाई ठाईति'इत्यादि ।
_ 'अयमेयारूवे'त्ति अयमेतद्रूपो वक्ष्यमाणस्वरूपः 'अज्झथिए'त्ति आध्यात्मिकःआत्माश्रितः, यावत्करणादिदं दृश्यं-चिंतिए'त्तिस्मरणरूपः पत्थिए तिप्रार्थिःतः-लब्धुंप्रार्थिःतः 'मनोगए'त्ति अबहिप्रकाशितः 'संकप्पे'त्ति विकल्पः इंदमहेइवत्तिइन्द्रमह-इन्द्रोत्सवः 'खंदमहेइ व'त्ति स्कन्दमह:-कार्तिकेयोत्सवः 'मुगुंदमहेइ वत्ति इह मुकुन्दो वासुदेवो बलदेवो वा 'जहा उववाइए'त्ति तत्र चेदमेवं सूत्रं-'माहणा भडाजोहा मल्लई लेच्छई अन्ने यबहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेट्ठिसेणावइत्तितत्र 'भटाः शूराः 'योधाः' सहसयोधादयः, मल्लई लेच्छई राजविशेषाः ‘राजानः' सामन्ताः 'ईश्वराः' युवराजादयः तलवराः' राजवल्लभाः ‘माडम्बिकाः' संनिवेशविशेषनायकाः 'कोडुम्बिकाः' कतिपयकुटुम्बनायकाः 'इभ्याः' महाधनाः 'जहाउववाइए'त्तिअनेनचेदं सूचितं-'कयकोउयमंगलापयच्छित्ता सिरसाकंठेमालाकडा इत्यादि, शिरसा कंठेचमाला कृता-धृतायैस्तेतषा प्राकृतत्वाच्चैवंनिर्देशः, 'आगमणगहियविणिच्छए'त्तिआगमने गृहीतः कृतो विनिश्चयोनिर्णयो येन स तथा 'जएणं विजएणं वद्धावेइत्ति जय त्वं विजयस्व त्वमित्येवमाशीर्वचनेन भगवतः समागमनसूचनेन तमानन्देन वर्द्धयतीति भावः ।
___'अप्पेगतिया वंदणवत्तियं जाव निग्गच्छंति' इह यावत्करणादिदं श्यम्-'अप्पेगइया पूयणवत्तियं एवं सक्कारवत्तियं सम्मानवत्तियं कोउहल्लवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाइं करिस्सामो मुंडे भवित्ता आगाराओ अनगारियं पव्वइस्सामो अप्पेगइया हयगया एवंगयरहसिबियासंदमाणियागयाअप्पेगइयापायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता महत्ता उक्कट्ठिसीहणायबोलकलकलरवेणं समुद्दरवभूयंपि व करेमाणा खत्तियकुंडग्गामस्स नगरस्स मझमज्झेणं'ति।
___चाउग्घंटेति चतुर्घण्टोपेतम् ‘आसरहं तिअश्ववाह्यरथं जुत्तामेव'त्ति युक्तमेव जहा उववाइएपरिसावन्नओ'त्तियथा कौणिकस्यौपपातिकेपरिवारवर्णक उक्तःसतथाऽस्यापीत्यर्थः, सचायम्- ‘अनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमञ्चचेडपीढमद्दनगरनिगमसेट्ठिसत्थवाह दूयसंधिवालसद्धि संपरिवुडे'त्ति, तत्रानेके ये गणनायकाः-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपालकाः राजानोमाण्डलिकाः ईश्वरा-युवराजानः तलवराः परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाःमाडम्बिकाः-छिनमडम्बा धिपाः कोडुम्बिकाः कतिपयकुटुम्बप्रभवः अवलगकाःसेवकाः मन्त्रिणः-प्रतीताःमहामन्त्रिणोमन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति च वृद्धाः।
गणकाः-गणितज्ञाः भाण्डागारिकाइतिचवृद्धाःदौवारिकाः प्रतीहाराःअमात्या-राज्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org