SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४९५ शतकं-९, वर्ग:-, उद्देशकः-३३ उत्तरासंगंकरेइ उत्तरासंगंकरेत्ता आयंते चोक्खे परमसुइब्भूए अंजलिमउलियहत्ये जेणेवसमणे भगवंमहावीरेतेणेव उवागच्छइतेमेव उवागच्छित्तासमणं भगवंमहावीरं तिक्खुत्तोआयाहिणपयाहिणं करेइ २ तिक्खुत्तो २ जाव तिविहाए पञ्जुवासणाए पज्जुवासइ । तए णं समणे भगवं महावीरं जमालिस्स खत्तियकुमारस्स तीसे य महतिमहालियाए इसिजावधम्मकहा जाव परिसा पडिगया, तएणं ते जमाली खत्तियकुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ट जाव उठाए उढेइ उट्ठाए उठेत्ता समणं भगवंमहावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी सद्दहामिणं भंते ! निग्गंथं पावयणं पत्तयामिणं भंते ! निग्गंथं पावयणं रोएमिणंभंते! निग्गंथं पावयणं अब्भुट्टेमिणं भंते ! निग्गंथं पावयणं एवमेयं भंते! तहमेयं भंते ! अवितहमेयं भंते! असंदिद्धमेयंभंते! जाव सेजहेयं तुझेवदह, जनवरंदेवाणुप्पिया! अम्मापियरोआपुच्छामि। तएणं अहंदेवाणुप्पियाणंअंतियं मुंडे भवित्ताअगाराओअनगारियंपव्वयामि, अहासुहं देवाणुप्पिया! मा पडिबंधं ॥ वृ. 'फुट्टमाणेहिंति अतिरभसाऽऽस्फालनात्फुटद्भिरिव विदलद्भिरिवेत्यर्थः 'मुइंगमत्यएहि तिमृदङ्गानां-मर्दलानां मस्तकानीवमस्तकानि-उपरिभागाः पुटानीत्यर्थः मृदङ्गमस्तकानि 'बत्तीसतिबद्धेहिति द्वात्रिंशताऽभिनेतव्यप्रकारैः पात्ररित्येके बद्धानि द्वात्रिंशद्बद्धानि तैः 'उवनच्चिजमाणे'त्ति उपनृत्यमानः तमुपश्रित्य नर्तनात् ‘उवगिज्जमाणे'त्ति तद्गुणगानात् 'उवलालिज्जमाणे'त्ति उपलाल्यमान ईप्सितार्थःसम्पादनात् ‘पाउसे'त्यादि, तत्रप्रावृट् श्रावणादि वर्षारात्रोऽश्वयुजादिशरत् मार्गशीर्षादि हेमन्तो माघादि वसन्तःचैत्रादि ग्रीष्मोज्येष्ठादि, ततश्च प्रावृट् च वर्षारात्रश्च शरच्च हेमन्तश्च वसन्तश्चेति प्रावृड्वर्षा रात्रशरद्धेमन्तवसन्तास्ते च ते ग्रीष्मपर्यन्ताश्चेति कर्मधारयोऽतस्तान षडपि 'ऋतून्' कालविशेषान् ‘माणमाणे'त्ति मानयन् तदनुभावमनुभवन् ‘गालेमाणे'त्ति 'गालयन्' अतिवाहयन् ॥ “सिघाडगतिगचउक्कचचर' इह यावत्करणादिदं दृश्यं-'चउम्मुहमहापहपेसु'त्ति, 'बहुजणसद्देइव'त्तियत्रश्रृङ्गाटकादौ बहूनांजनानांशब्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्रच बहुजनशब्दः परस्परालापादिरूपः, इतिशब्दोवाक्यालङ्कारे वाशब्दो विकल्पे, 'जहा उववाइए'त्ति तत्र चेदं सूत्रमेवं लेशतः-'जनवूहेइ वा जनबोलेइ वा जनकलकलेति वा जनुम्मीइवाजनुक्कलियाइवाजनसनिवाएइवाबहुजणोअन्नमनस्सएवमाइक्खइएवं भासइत्ति, अस्यायमर्थः ___ 'जनव्यूहः' जनसमुदायः बोलःअव्यक्तवर्णोध्वनि कलकलः-सएवोपलभ्यमानवचनविभागः ऊर्मि-सम्बाधः उत्कलिका-लघुतरःसमुदायःसंनिपातः-अपरापरस्थानेभ्योजनानामेकत्रमीलनंआख्यातिसामान्यतःभाषते व्यक्तपर्यायवचनतः, एतदेवार्थ द्वयंपर्यायतःक्रमेणाहएवंप्रज्ञापयति एवंप्ररूपयतीति, अहापडिरूवं इह यावत्करणादिदं द्दश्यम्-'उग्गहंओगिण्हति ओगिण्हित्ता संजमेणं तवसाअप्पाणंभावेमाणे'त्ति, जहा उववाइए'त्ति, तदेव लेशतो दर्श्यते 'नामगोयस्सविसवणयाए किमंगपुणअभिगमनवंदननमंसणपडिपुच्छणपज्जुवासणयाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy