SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ शतकं -१, वर्ग:-, उद्देशकः-१ ३७ ‘जोइसियाणंपी’त्यादि, ज्योतिष्काणामपि स्थितेरवशेषं तथैव यथा नागकुमाराणां, तत्र ज्योतिष्काणां स्थितिर्जधन्येन पल्योपमाष्टभागः उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति, नवरम् ‘उस्सास’त्त केवलमुच्छसस्तेषां न नाग कुमारसमानः किन्तु वक्ष्यमाणः, तथा चाह - 'जहन्नेणं मुहुत्तपुहुत्तस्से' त्यादि, पृथकत्वं द्विप्रभृतिरा नवभ्यः, तत्र यज्जघन्यं मुहूर्त्तपृथक्त्वं तद्दिवत्रा मुहूताः, यच्चोत्कृष्टं तदष्टौ नव वेति, आहारोऽपि विशेषित एव, तथा चाह- 'आहारो' इत्यादि, 'वेमाणियाणं ठिई भाणियव्वा' । 'ओहिय'त्ति औघिकी-सामान्या, सा च पल्योपमादिका त्रयस्त्रिंशत्सागरोपमान्ता, तत्र जघन्या सौधर्ममाश्रित्य उत्कृष्टा चानुत्तरविमानानीति, उच्छ्वासप्रमाणं तु जघन्यं जघन्यस्थितिकदेवानाश्रित्य इतरत्तूत्कृष्टस्थितिकानाश्रित्येत्यर्थः, अत्र गाथा - 11911 “जस्स जइ सागराई तस्स ठिई तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो ।। त्ति तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च केषुचित्सूत्रपुस्तकेषु एवं ठिई आहारो' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणग्रन्थादवसेयेति । उक्ता नारकादिधर्मवक्तव्यता, इयं चारम्भपूर्विकेति आरम्भनिरूपणायाहमू. (२२) जीवा णं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारम्भा ?, गोयमा ! अत्थेगइया जीवा आयारंभावि परारंभावि तदुभयारंभावि नो अनारंभा अत्थेगइया जीवा नो आयारंभा नो परारंभा नो तदुभयारंभा अनारंभा । सेकेणणं भंते! एवं वुच्चइ- अत्थेगइया जीवा आयारंभावि ? एवं पडिउच्चारेयव्वं, गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा - संसारसमावन्नगा य असंसारसमावन्नगा य, तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिद्धा णं नो आयारंभा जाव अनारम्भा, तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पन्नत्ता, तंजहा- संजया य असंजया य । तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहा - पमत्तसंजया य अप्पमत्तसंजया य, तत्थ गंजे ते अप्पमत्त संजया ते णं नो आयारंभा नो परारंभा जाव अनारंभा, तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च नो आयारंभा नो परारंभा जाव अनारंभा, असुभं जोगं पडुच्च आयारंभावि जाव नो अनारंभा, तत्थ णं जे ते असंजया ते अविरतिं पडुच आयारंभावि जाव नो अनारंभा, से तेणठ्ठेणं गोयमा ! एवं वुच्चइ-अत्थेगइया जीवा जाव अनारंभा ।। नेरइयाणं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारंभा ?, गोयमा ! नेरइया आयारंभावि जाव नो अनारंभा, से केणद्वेगं भन्ते एवं वुच्चइ ?, गोयमा ! अविरतिं पडुच्च, से तेणट्टेणं जाव नो अनारंभा । एवं जाव असुरकुमाराणवि जाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरं सिद्धविरहिया भाणियव्वा, वाणमंतरा जाव वेमाणिया जहा नेरइया । सलेस्सा जहा ओहिया, कण्हलेसस्स नीललेसस्स काउलेसस्स जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियव्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स काउलेसस्स जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियव्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स जहा ओहिया जीवा, नवरं सिद्धा न भाणियव्वा । वृ.आरम्भो-जीवोपघातः, उपद्रवणमित्यर्थः, सामान्येन वाऽऽ श्रवद्वारप्रवृत्ति, तत्र चात्मा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy