SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०६ भगवतीअगसूत्रं ३/-/७/१९४ संझप्पभस्सणंमहाविमाणस्स अहे सपक्खि सपडिदिसिं असंखेजाइंजोयणसयसहस्साई ओगाहित्ता एत्थ णं सक्कस्स देविंदस्स देवरनो सोमस्स महारनो सोमा नामंरायहाणी पन्नत्ता एगं जोयणसयसहस्सं आयामविक्खंभेणं जंबूद्दीवपमाण वेमानियाणं पमाणस्स अद्धं नेयव्वं जाव उवरियलेणं सोलस जोयणसहस्साइंआयामविखंभेणं पन्नासं जोयणसहस्साइपंच यसत्तानउए जोयणसते किंचिविसेसूणे परिक्खेवेणं पन्नत्ते पासायाणं चत्तारि परिवाडीओ नेयव्वाओ, सेसा नत्थि । सक्कस्सणंदेविंदस्सदेवरनो सोमस्स महारन्नो इमे देवाआणाउववायवयणनिद्देसे चिटुंति, तंजहा-सोमकाइयाति वा सोमदेवयकाइयाति वा विजुकुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा नक्खत्ताताराख्वाजेयावन्ने तहप्पगारा सव्वे ते तब्भत्तिया तप्पक्खिया तब्भारिया सक्कस्स देविंदस्स देवरन्नो सोमस्समहारनो आणाउववायवयणनिद्देसे चिट्ठति । ____जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाइं इमाइं समुप्पजंति, तंजहा-गहदंडाति वा गहमुसलाति वा गहगजियाति वा, एवं गहयुद्धाति वा गहसिंघाडगाति वा गहावसव्वाइ वा अब्भाति वा अब्भरुक्खाति वा संज्झाइ वा गंधव्वनगराति वा उक्कापायाति वा दिसीदाहाति वा(निग्धायाइवा) गजियाति वा विजुयाति वा पंसुवुट्ठीतिवाजूवेत्ते वाजक्खालित्तत्तिधूमियाइ वामहियाइ वा रयुग्ध्ययाइवाचंदोवरागाति वा सूरोवरागातिवाचंदपरिवेसातिवा सूरपरिवेसाति वा पडिचंदाइ वा पडिसूराति वा इंदधणूति वा उदगमच्छकपिहसियअमोहापाईणवायाति वा पडीणवाताति वा जाव संवट्टयवाताति वा गामदाहाइ वा जाव सन्निवेसदाहाति वा पाणक्खया जणक्खया धणक्खया कुलक्खया वसणब्भूया। ___ अनारियाजे यावन्ने तहप्पगारा न ते सक्कस्स देविंदस्स देवरन्नो सोमस्स महारनो अन्नाया अदिट्ठा असुया अमुया अविन्नाया तेसिं वा सोमकाइयाणं देवाणं, सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारनोइमे आहावच्चा अभिन्नाया होत्था, तंजहा-इंगालए वियालए लोहियक्खे सनिचरे चंदे सूरे सुक्के बुहे बवहस्सती राहू । सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो सत्तिभागं पलिओवमंठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगं पलिओवमंठिई पन्नत्ता, एवमहिड्डीए जाव महानुभागे सोमे महाराया। वृ. 'रायगिहे'इत्यादि, 'बहूइंजोयणाई' इह यावत्करणादिदं दृश्यम्-'बहूइंजोयणसयाई बहूइंजोयणसहस्साइंबहूई जोयणसयसहस्साइंबहूओजोयणकोडीओबहूओजोयणकोडाकोडीओ उडं दूरं वीइवइत्ता एत्थ णं सोहम्मे नामं कप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसंठिए अच्चिमालिभासरासिवन्नाहे असंखेजाओ जोयण कोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साइं भवन्तीति अक्खाया। तेणं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स मं सोहम्मकप्पस्स बहुमज्झदेस-भाए' इति, 'वीइवइत्त'त्ति व्यतिव्रज्यव्यतिक्रम्य 'जा सूरियाभविमाणस्स'त्तिसूरिकाभविमानं राजप्रश्नीयोपाङ्गोक्तस्वरूपंतद्वक्तव्यतेह वाच्या, तत्समानलक्षणत्वादस्येति, कियतीसावाच्या? इत्याह-'यावदभिषेकः' अभिनवोत्पन्नस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy