SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ३०२ भगवतीअङ्गसूत्रं ६/-/९/३१८ नीलगपोग्गलत्ताए परिणामेत्तए नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए?, गोयमा नो तिणढे समढे, परियाइत्ता पभू । से णं भंते ! किं इहगए पोग्गले तं चेव नवरं परिणा-मेतित्ति भानियव्वं, एवं कालगपोग्गलं लोहियपोग्गलत्ताए, एवं कालएणं जाव सुक्किलं, एवं णीलएणं जाव सुकिल्लं, एवं लोहियपोग्गलं जाव सुक्किलत्ताए, एवं हालिएणं जाव सुक्किलं । एवंएयाएपरिवाडीए गंधरसफास० कक्खडफासपोग्गल मउयफासपोग्गलत्ताए २ एवं दो गरुयलहुय २ सीयउसिण २ निद्धलुक्ख २, वन्नाइ सव्वत्थ परिणामेइ, आलावगा य दो दो पोग्गले अपरियाइत्ता परियाइत्ता। वृ. 'देवेणमित्यादि, ‘एगवन्नं तिकालाघेकवर्णम् ‘एकरूपम्' एकविधाकारस्वशरीरादि, 'इहगए'त्तिप्रज्ञापकापेक्षया इहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तत्थगए'त्तिदेवः किल प्रायो देवस्थान एव वर्तत इति तत्रगतान्- देवलोकादिगतान् ‘अन्नत्थगए'त्ति प्रज्ञापकक्षेत्रादेवस्थानाच्चापरत्रस्थितान्, तत्र च स्वस्थान एव प्रायोविकुर्वते यतः कृतोत्तरवैक्रियरूप एव प्रायोऽन्यत्र गच्छतीति नो इहगतान् पुद्गलान् पर्यादाय इत्याधुक्तमिति । 'कालयंपोग्गलं नीलपोग्गलत्ताए'इत्यादौ कालनीललोहितहारिद्रशुक्ललक्षणानांपञ्चानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि।। ___“एवं एयाए परिवाडीए गंधरसफास'त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानांरसानांदश द्विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्रानि, परस्परविरुद्धेन कर्कशमृद्वादिना द्वयेनैकैकसूत्रनिष्पादनादिति। देवाधिकारादिदमाह मू. (३१९) अविसुद्धलेसेणं भंते ! देवे असमोहएणं अप्पाणएणंअविसुद्धलेसं देवं देविं अन्नयरंजाणतिपासति १? नोतिणढे समढे, एवंअविसुद्धलेसेअसमोहएणंअप्पाणेणंविसुद्धलेसं देवं ३,२। अविसुद्धलेसे समोहएणं अप्पाणेणं अविसुद्धलसं देवं ३।। अविसुद्धलेसे देवे समोहएणं अप्पाणेणं विसुद्धलेसं देवं ३, ४ । अविसुद्धलेसे समोहया असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३, ५ अविसुद्धलेसे समोहया० विसुद्धलेसं देवं ३, ६ विसुद्धलेसे असमो० अविसुद्धलेस देवं ३, १। विसुद्धलेसे असमोहएणं विसुद्धलेसंदेवं ३२ । विसुद्धलेसे णं भंते ! देवे समोहएणं अविसुद्धलेसं देवं ३ जाणइ० , हंता जाणइ०, एवं विसुद्ध० समो० विसुद्धलेसं देवं ३ जाणइ?, हंता जाणइ४।। विसुद्धलेसे समोहयासमोहएणं अविसुद्धलेसं देवं ३, ५।विसुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं ३, ६ । एवं हेडिल्लएहिं अहिं न जाणइ न पासइ उवरिल्लएहिं चउहिं जाणइ पासइ । सेवं भंते ! सेवं भंते!॥ वृ. 'अविसुद्धे'त्यादि, अविसुद्धलेसेणं तिअविसुद्धलेश्यो-विभङ्गज्ञानोदेवः ‘असमोहएणं अप्पाणेणं'ति अनुपयुक्तेनात्मना इहाविशुद्धलेश्यः १ असमवहतात्मा देवः २ अविशुद्धलेश्यं देवादिकम् ३, इत्यस्य पदत्रयस्यद्वादशविकल्पाभवन्ति, तद्यथा-'अविसुद्धलेसेणंदेवेअसमोहएणं अप्पाणेणं अविसुद्धलेस्संदेवं ३ जाणइ पासइ?, नो इणढे समडे' इत्येको विकल्पः ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy