SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४३२ भगवती अङ्गसूत्रं ८/-/९/४२५ एगागारे पन्नत्ते किं मणुस्साहारगसरीरप्पयोगबंधे किं अमणुस्साहारगसरीरप्पयोगबंधे ?, गोयमा मणुस्साहारगसरीरप्पयोगबंधे नो अमणुस्साहारगसरीरप्पयोगबंधे, एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे जाव पित्तमत्तसंजयसम्मद्दिट्ठिपज्जत्तसंखेज्जवासाउयकम्ममूमिगगव्भवकंतियमणुस्साहारगसरीरप्पयोगबंधे णो अनिड्डिपत्तपमत्त जाव आहारगसरीरप्पयोगबंधे आहारगसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ?, गोयमा ! वीरियसयोगसद्दव्वयाए जाव लहिं पडुच आहारगसरीरप्पयोगनामाए कम्मस्स उदएणं आहारगसरीरप्पयोगबंधे आहारगसरीरप्पयोगबंधे णं भंते! किं देसबंधे सव्वबंधे ?, गोयमा ! देसबंधेवि सव्वबंधेवि । आहारगसरीरप्पयोगबंधे णं भंते! कालओ केवचिरं होइ ?, गोयमा ! सव्वबंधे एक्कं समयं टेसबंधे जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं । आहारगसरीरप्पयोगबंधंतरे णं भंते ! कालो केवचिरं होइ ?, गोयमा ! सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ ओसप्पिनिउस्सप्पिणीओ कालओ खेत्तओ अनंता लोया अवडपोग्गलपरियहं देणं, एवं देसबंधंतरंपि । एएसि णं भंते ! जीवाणं आहारगसरीरस्स देसबधगाणं सव्वबंधगाण अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा देसबंधगा संखेज्जगुणा अबंधगा अनंतगुणा ३ ।। वृ. तत्र 'एगिंदियवेउव्विए' त्यादि वायुकायिकापेक्षमुक्तं, 'पंचिंदिए 'त्यादि तु पञ्चेन्द्रियतिर्यङ्गनुष्यदेवनारकापेक्षमिति । 'वीरिये 'त्यादौ यावत्करणात् 'पमायपच्चया कम्मं च जोगं च भवं चे’ति द्रष्टव्यं ‘लद्धिं व’त्ति वैक्रियकरणलब्धि वा प्रतीत्य, एतच्च वायुपञ्चेन्द्रियति-र्यङनुष्यानपेक्ष्योक्तं, तेन वायुकायादिसूत्रेषु लब्धि वैक्रियशरीरबन्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तां विहाय वीर्यसयोगसद्रव्यतादीन् प्रत्ययतया वक्ष्यतीति ॥ ‘सव्वबंधे जहन्नेणं एक्कं समयं 'ति, कथं ?, वैक्रियशरीरिषूत्पद्यमानो लब्धितो वा तत् कुर्वन् समयमेकं सर्वबन्धको भवतीत्येवमेकं समयं सर्वबन्ध इति, 'उक्कोसेणं दो समय 'त्ति, कथं?, औदारिकशरीरि वैक्रियतां प्रतिपद्यमानः सर्वबन्धकोभूत्वा मृतः पुनर्नारकत्वं देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धको भूत्वा मृतः पुनर्नारकत्व देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धक उत्कृष्टतः समयद्वयमिति, 'देसबंधे जहन्त्रेणं एक्कं समयं ति, कथं ?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं देशबन्धो जघन्यत एकं समयमिति, 'उक्कोसेणं तेत्तीसं सागरोवमाई समयऊणाई' ति, कथं ?, देवेषु नारकेषु चोत्कृष्टस्थितिषूत्पद्यमानः प्रथमस्ये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धक- समयेनोनानि त्रयस्त्रिशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति ॥ ‘वाउक्काइए’त्यादि, ‘देसबंधे जहन्त्रेणं एकं समयं 'ति, कथं ?, वायुरौदारिकशरीरि सन् वैक्रियं गतस्ततः प्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं जघन्येनैको देशबन्धसमयः ‘उक्कोसेणं अंतोमुहुत्तं ' ति वैक्रियशरीरेण स एव यदाऽन्तर्मुहूर्त्तमात्रमास्ते तदोत्कर्षतो देशबन्धोऽन्तर्मुहूर्त्त, लब्धिवैक्रियशरीरिणो जीवतोऽन्तर्मुहूर्त्तात्परतो न वैक्रियशरीरावस्थानमस्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy