SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-९ १११ उवचिणाइ?, गोयमा! आहाकम्मंणं जमाणे आउयवजाओ सत्त कम्मप्पगडीओसिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ जाव अनुपरियट्टइ। सेकेणटेणंजावअणुपरियट्टइ?, गोयमा! आहाकम्मंणं जमाणेआयाए धम्मंअइक्कमइ आयाए धम्म अइक्कममाणे पुढविक्कायं नावकंखइ जाव तसकायं नावकंखइ, जेसिपि य णं जीवाणंसरीराइंआहारमाहारेइतेवि जीवे नावकंखइ। सेतेणटेणंगोयमा! एवंवुच्चइ-आहाकम्म णं भुंजमामे आउयवज्जाओ सत्त कम्मपगडीओ जाव अणुपरियट्टइ। फासुएसणिज्जं भंते ! भुंजमाणे किंबंधइ जाव उवचिणाइ?, गोयमा! फासुएसणिजंणं भुंजमाणे आउयवजाओ सत्त कम्मपयडीओ धणियबंधणबद्धाओसिढिलबंधणबद्धाओ पकरेइ जहा संवुडे णं, नवरं आउयं चणं कम्मं सिय बंधइ सिय नो बंधइ, सेसंतहेव जाव वीईवयइ, से केणतुणं जाव वीईवयइ? गोयमा ! फासुएसणिज्जं भुंजमाणे समणे निग्गंथे आयाए धम्मं नो अइक्कमइ, आयाए धम्म अणइक्कममाणे पुढिविक्काइयं अवकंखति जावतसकायं अवकंखइ, जेसिंपियणं जीवाणं सरीराइं आहारेइ तेऽविजी अवकंखति से तेणटेणं जाव वीईवयइ ।। वृ. 'आहाकम्म'मित्यादि आधया-साधुप्रणिधाने यत्सचेतनमचेनतं क्रियते अचेतनं वा पच्यतेचीयते वा गृहादिकं व्यूयते वा वस्त्रादिकंतदाधाकर्म 'किं बंधइ'त्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं पकरेइ'त्ति स्थितिबन्धापेक्षया बद्धावस्थापेक्षय़ा वा 'किं चिणाइ'त्ति अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा 'किं उवचिणाइ'त्ति।पदेशबन्धापेक्षया निकाचनापेक्षया वेति, ‘आयाए'त्ति आत्मना धर्म श्रुतधर्मं चारित्रधर्मं वा 'पुढविकायं 'नावकंखइ'त्ति नापेक्षते, नानुकम्पत इत्यर्थः। आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् । ___ अनन्तरसूत्रे संसारव्यतिव्रजनमुक्तं, तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम् मू. (१०१) से नूनं भंते ! अथिरे पलोट्टइ नो थिरे पलोद्दति अथिरे भजइ नो थिरे भजइ सासए बालय बालियत्तं असासयं सासए पंडिए पंडियत्तं असासयं? हंता गोयमा ! अथिरे पलोट्टइ जाव पंडियत्तं असासयं सेवं भंते ! सेवं भंतेत्ति जाव विहरति । वृ.तत्र 'अथिरे'त्तिअस्थास्नु द्रव्यं लोष्टादि 'प्रलोटति' परिवर्तते अध्यात्मचिन्तायामस्थिरं कर्मतस्यजीवप्रदेशेभ्यः प्रतिसमयचलनेनास्थिरत्वात् 'प्रलोटयति' बन्धोदयनिर्जरणादिपरिणामैः परिवर्तते स्थिरं शिलादिनप्रलोटयति, अध्यात्मचिन्तायातुस्थिरोजीवः, कर्मक्षयेऽपितस्यावस्थितत्वात्, नासौ 'प्रलोटयति' उपयोगलक्षणस्वभावान्न परिवर्तते, तथा अस्थिरं भङ्गुरस्वभावं तृणादि भज्यते' विदलयति, अध्यात्मचिन्तायामस्थिरंकर्मतद् ‘भज्यते' व्यपैति, तथा स्थिरम्' अभङ्गुरमयःशलाकादिन भज्यते, अध्यात्मचिन्तायांस्थिरोजीवःसचन भज्यते शाश्वतत्वादिति जीवप्रस्तावादिदमाह-सासएबालए'त्तिबालको व्यवहारतः शिशुर्निश्चयतोऽसंयतोजीवः सच शाश्वतोद्रव्यत्वात्, 'बालियत्तंति इहेकप्रत्ययस्य स्वार्थिकत्वाद्बालत्वं व्यवहारतः शिशुत्वं निश्चयतस्त्वसंयतत्वंतच्चाशाश्वतं पर्यायत्वादिति। एवंपण्डितसूत्रमपि, नवरंपण्डितोव्यवहारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy