SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ भगवतीअङ्गसूत्रं १/-/९/१०१ शास्त्रज्ञो जीवः निश्चयतस्तु संयत इति । शतकं-१ उद्देशकः-९ समाप्तः -शतकं-१ उद्देशकः-१०:वृ. अनन्तरोद्देशकोऽस्थिरं कर्मेत्युक्तं, कर्मादिषु च कुतीर्थिका विप्रतिपद्यन्ते अतस्तद्विप्रतिपत्तिनिरासप्रतिपादनार्थतथा सङ्ग्रहण्यां चलणाउत्तियदुक्तंतत्प्रतिदनार्थश्चदशमोद्देशको व्याख्यायते, तत्र च सूत्रं मू. (१०२) अन्नउत्थियाणं भंते ! एवमाइक्खंति जाव एवं परूवेति-एवं खलु चलमाणे अचलिए जाव निजरिज्जमाणे अनिजिण्णे, दो परमाणुपोग्गला एगयओ न साहणंति, कम्हा दो परमाणुपोग्गला एगततो न साहणंति ?, दोण्हं परमाणुपोग्गलाणं नत्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ न साहणंति। तिनि परमाणुपोग्गला एगयओ साहणंति, कम्हा? तिन्नि परमाणुपोग्गला एगयओ साहणंति, तिण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिन्नि परमाणुपोग्गला एगयओ सा०, ते भिज्जमाणा दुहावि तिहावि कजंति, दुहाकज्जमाणा एगयओ दिवड्डे परमाणुपोग्गले भवति एगयओवि दिवड्डे पर० पो० भवति, तिहा कज्जमाणा तिन्नि पमाणुपोग्गला भवंति। ___ एवं जाव चत्तारि पंचपरमाणुपो० एगयओ साहणंति, एगयओ साहणित्ता दुक्खत्ताए कजंति, दुक्खेवि य णं से सासए सया समियं उवचिजइ य अविचिजइ य, पुट्विं भासा भासा भासिज्जमाणी भासा अभासा भासासमयवीतिकंतं च णं भासिया भासा, जा सा पुब्बिं भासा भासा भासिज्जमाणी भासा अभासा भासासमयवीतिकंतं च णं भासिया भासा सा किं भासओ भासा अभासओ भासा?, अभासओणं सा भासा नो खलु सा भासओ भासा। पुट्विं किरिया दुक्खा कज्जमाणी किरिया अदुक्खा किरियासमयवीतिकंतं च णं कडा किरिया दुक्खा, जा सा पुब्बिं किरियादुक्खा कज्जमाणी किर्या अदुक्खा किरियासमयवीइकंतंच शंकडा किरिया दुक्खा सा किं करणओदुक्खा अकरणओदुक्खा?, अकरणओणं सादुक्खा नो खलु सा करणओ दुक्खा, सेवं वत्तव्वं सिया-अकिच्चं दुक्खं अफुसं दुक्खं अकज्जमाणकडं दुक्खं अकट्ठ अकट्ठ पाणभूयजीवसत्ता देवणं वेदंतीति वत्तव्वं सिया। से कहमेयं भंते ! एवं?, गोयमा! जणं ते अण्णउत्थिया एवमातिक्खंति जाव वेदणं वेदेति, तव्वंसिया, जेते एवमाहंसुमिच्छते एवमाहंसु, अहं पुण गोयमा! एवमातिक्खामि, एवं खलु चलमाणे चलिए जाव निजरिजमाणे निजिण्णे, दो परमाणुपोग्गला एगयओ साहणंति, कम्हा? दो परमाणुपोग्गला एगयओ साहण्णंति?, दोण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ सा०, ते भिज्जमाणा दुहा कजंति, दुहा कन्जमाणे एगयओ पर० पोग्गले एगयओ प० पोग्गले भवंति, तिण्णि परमा० एगओ आह०, कम्हा तिन्नि परमाणुपोग्गले एग० सा०?, तिण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिण्णि परमाणुपोग्गलाएगयओ साहणंति, तेभिज्जमाणा दुहावि तिहावि कजंति, दुहा कज्जमाणा एगओ परमाणुपोग्गले एगयओ दुपदेसिएखंधे भवति, तिहा कज्जमाणा तिण्णि परमाणुपोग्गला भवंति, एवंजाव चत्तारिपंचपरमाणुपो० एगओ साहणित्ता २ खंधत्ताएकजंति, खंधेवियणं से असासए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy