SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३३४ भगवतीअङ्गसूत्रं ७/-/८/३६६ नूनं भंते! हत्थीओ कुंथूअप्पकम्मतराए चेव अप्पकिरियतराए चेवअप्पासवतराए चेव कुंथुओ हत्थी महाकम्मतराए चेव ३?, हंता गोयमा ! कम्हाणंभंते! हत्थिस्सयकुंथुस्सयसमेचेवजीवे?,गोयमा! सेजहानामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवायगंभीरा अहे णं केई पुरिसे पईवं च जोइंच गहाय तं कूडागारसालं अंतो २ अनुपविसेइ २ तीसे कूडागारसालाए सव्वओ समंता घणनिचियनिरन्तरनिच्छिड्डाइंदुवारवयणाई पिहेति तीसे य बहुमज्झदेसभाएतं पईवं पलीवेज्जा, से य पईवे कूडागारसालं अंतो २ ओभासति उज्जोएइ तवइ पभासेइ नो चेवणं कूडागारसालाए बाहिं, तए णं से पुरिसे तं पईवं इड्डरेणं पिहेइ, तएणं से पईवे इड्डरस्स अंतो २ ओभासेइ नोचेवणं इड्डुरस बाहिं, एवं गोकिलं जएणं गंडवाणियाए पच्छिपिडएणं आढएणं अद्धाढएणं पत्थएणं अद्धपत्थएणं कुलवेणं अद्धकुलवेणं चउब्भाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्ठियाए। तएणं से पुरिसे तं पईवं दीवगचंपणएणं पिहेइ, तए णं से पईवे तं दीवगचंपणयं अंतो २ ओभासइ नो चेव णं दीवगचंपणयस्स बाहिं नो चेव णं चउसट्ठियाए बाहिं जाव नो चेव णं कूडागारसालाए बाहिं, एवामेव गोयमा ! जीवेवि जारिसियं पुव्वकम्मनिबद्धं बोदिं निव्वत्तेइ तं असंखेज्जेहिं जीवपएसेहिं सचित्तीकरेइ' शेषं तु लिखितमेवास्ति। अस्य चायमर्थः-कूटाकारेण-शिखराकृत्या युक्ता शाला कूटाकारशाला 'दुहओ लित्ता' बहिरन्तश्च गोमयादिना लिप्ता 'गुप्ता' प्राकाराद्यावृता 'गुत्तदुवारा' कपाटादियुक्तद्वारा 'निवाया' वायुप्रवेशरहिता, किल महद्गृहप्रायो निवातंन भवतीत्यत आह-निवायगंभीरा' निवातविशालेत्यर्थः ‘पईवं' तैलदशाभाजनं जोइंति अग्नि घणनिचयनिरन्तरं निच्छिड्डाइंदुवारवयणाइंपिहेति' द्वाराण्येव वदनानि-मुखानि द्वारवदनानि पिधत्ते, कीशानि कृत्वा ? इत्याह। घननिचितानि कपाटादिद्वारपिधानानां द्वारशाखादिषु गाढनियोजनेन तानि च तानि निरन्तरं कपाटादीनामन्तराभावेन निश्छिद्रानि च-नीरन्ध्रानि धननिचितनिरन्तरनिश्लिद्रानि 'इडरेणं'तिगन्त्रीढञ्चनकेन ‘गोकिलंजएणं तिगोचरणार्थं महावंशमयभाजनविशेषेणडल्लयेत्यर्थः 'गंडवानियाए'त्ति 'गण्डपानिका' वंशमयभाजनविशेष एव यो गण्डेन-हस्तेन गृह्यते डल्लातो लघुतरः पच्छिपिडएणं तिपच्छिकालक्षणपिटकेनआढकादीनि प्रतीतानिनवरं 'चउब्भाइय'त्ति घटकस्य-रसमानविशेषस्य चतुर्थःभागमात्रो मानविशेषः ‘अट्ठभाइया' तस्यैवाष्टमभागमात्रो मानविशेषः एवं सोलसिया' षोडशभागमाना 'बत्तीसिया' तस्यैवद्वात्रिंशद्भागमात्रा चतुष्पष्टिका' तस्यैवचतुःषष्टितमांशस्वभावापलमिति तात्पर्य 'दीवगचंपएणं'तिदीपकचम्पकेन दीपाच्छादनेन कोशिकेनेत्यर्थः, एतच्च सर्वमपि वाचनान्तरे साक्षाल्लिखितमेव दृश्यत इति। जीवाधिकारादिदमाह मू. (३६७) नेरइयाणं भंते ! पावे कम्मे जे य कडे जे य कज्जइ जे य कजिस्सइ सव्वे से दुक्खे जे निजिन्ने से सुहे?, हंता गोयमा! नेरइयाणं पावे कम्मे जाव सुहे, एवंजाव वेमानियाणं वृ. 'नेरइयाण'मित्यदि, ‘सव्वे से दुक्खे'त्तिदुःखहेतुसंसारनिब्धनत्वाद्दुःखं 'जे निजिन्ने से सुहे'त्ति सुखस्वरूपमोक्षहेतुत्वादयन्निर्जीर्ण कर्म तत्सुखमुच्यते ॥ नारकादयश्च सज्ञिन इति सज्ञा आह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy