SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-३ एव शङ्कितादिविशेषणाअतएवमतेद्वैधीभावंगताः ‘कलुषसमापन्नाः' नैतदेवमित्येवं मतिविपर्यासं गताः । एवं खलु'इत्यादि, ‘एवम्' इत्युक्तेन प्रकारेण 'खलु'त्ति वाक्यालङ्कारे निश्चयेऽवधारणे वा।ततच्चजीवानां काङ्खामोहनीयवेदनमित्थमेवावसेयं, जिनप्रवेदितत्वात्, तस्यच सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह मू. (३८) से नूनं भंते! तमेव सच्चंनीसंकंजंजिणेहिं पवेइयं?, हंता गोयमा! तमेव सच्चं नीसंकंजं जिणेहिं पवेदितं। वृ. 'से नून'मित्यादि व्यक्तं, नवरं 'तदेव' न पुरुषान्तरैः प्रवेदितं, रागाद्युपहतत्वेन तपवेदितस्यासत्यत्वसम्भवात्, ‘सत्यं' सूनृतं, तच्च व्यवहारतोऽपि स्यादत आह-'निशङ्कम् अविद्यमानसन्देहमिति । अथ जिनप्रवेदितं सत्यमित्यभिप्रायवान् याशो भवति तद्दर्शयन्नाह मू. (३९) से नूनं भंते! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्ठमाणे एवं संवरेमाणे आणाए आराहए भवति?, हंता गोयमा! एवं मणं धारेमाणे जाव भवइ । वृ. 'से नून'मित्यादि व्यतं, नवरं 'नूनं निश्चितम् ‘एवं मणं धारेमाणे'त्ति 'तदेव सत्यं निशङ्कं यज्जिनैः प्रवेदित'मित्यनेन प्रकारेण मनो-मानसमुत्पन्नं सत् धारयन्-स्थिरीकुर्वन् ‘एवं पकरेमाणे तिउक्तरूपेणानुत्पन्नंसत् प्रकुर्वन्-विदधानः ‘एवं चिट्ठमाणे'त्ति उक्तन्यायेनमनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन् चेष्टमानो वा विधेयेषु तपोध्यानादिषु ___एवं संवरेमाणे'त्ति उक्तवदेव मनः संवृण्वन्-मतान्तरेभ्यो निवर्तयन् प्राणातिपातादीन् वाप्रत्याचक्षाणोजीव इतिगम्यते, 'आणाए'त्तिआज्ञायाः-ज्ञानाद्यासेवारूपजिनोपदेशस्य ‘आराहए'त्ति आराधकः- पालयिता भवतीति । अथ कस्मात्तदेव सत्यं यज्जिनैः प्रवेदितम् ? इति, अत्रोच्यते, यथावद्वस्तुपरिणामाभिधा-नादिति तमेव दर्शयन्नाह मू. (४०) से नूनं भंते! अत्थितं अस्थित्ते परिणमइ नित्थित्तं नत्थित्ते परिणमइ ?, हंता गोयमा ! जाव परिणमइ ।जण्णं भंते ! अत्थित्तं अत्थित्ते परिणमइ नत्थितं नत्थित्ते परिणमइतं किं पयोगसा वीससा गोयमा! पयोगसावितं वीससावितं। जहा ते भंते ! अत्थित्तं अस्थित्ते परिणमइ तहा ते नत्थित्तं नत्थित्ते परिणमइ? जहा ते नत्थित्तं नत्थित्ते परिणमड तहा ते अत्थितं अत्थित्ते परिणमइ?.हंता गोयमा जहा मे अत्थित्तं अत्थित्ते परिणमइ तहा मे नत्थित्तं नत्थित्ते परिणमइ, जहा मे नत्थित्तं नत्थित्ते परिणमइ तहा मे अस्थित्तं अस्थित्ते परिणमइ। सेनूनंभंते! अस्थित्तंअस्थित्ते गणिजंजहा परिणमइदोआलावगा तहातेइहगमणिज्जेणवि दो आलावगा भाणियव्वा जाव जहा मे अत्थित्तं अत्थित्ते गमणिजं । वृ. 'सेनूनमित्यादि अत्थित्तंअस्थित्तेपरिणमइत्ति, अस्तित्वं-अङ्गुल्यादेः अङ्गुल्यादिभावेन सत्त्वम्, उक्तञ्च॥१॥ "सर्वमस्ति स्वरूपेण, पररूपेण नास्तिच। ___ अन्यथा सर्वभावानामेकत्वं संप्रसज्यते ॥ तच्चेह ऋजुत्वादिपर्यायरूपमवसेयम्, अङ्गुल्यादिद्रव्यास्तित्वस्यकथञ्चिजुत्वादिपर्यायाव्यतिरिक्तत्वात् अस्तित्वे-अङ्गुल्यादेरेवाङ्गुल्यादिभावेनसत्त्वेवक्रत्वादिपर्यायेइत्यर्थः परिणमति' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy