________________
४१८
भगवतीअङ्गसूत्रं ८/-12/४२१
जंबुद्दीवेणंदीवेसूरिया किंतीयं खेतंओभासंतिपडुप्पन्नखेतंओभासंतिअनागयंखेत्तंओभासंति, तंभंते ! किं पुढे ओभासंति अपुढे ओभासंति ?, गोयमा! पुढे ओभासंति नो अपुढे ओभासंति जाव नियमा छद्दिसिं । जंबूद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं उज्जोवेंति एवं चेव जाव नियमा छद्दिसिं, एवं तवेति एवं भासंति जाव नियमा छदिसिं।
जंबुद्दीवे णं भंते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कञ्जइ पडुप्पन्ने खेत्ते किरिया कजइ अनागए खेते किरिया कज्जइ ?, गोयमा ! नो तीए खेत्ते किरिया कज्जइ पडुप्पन्ने खेते किरिया कञ्जइ नो अनागए खेते किरिया कज्जइ, सा भंते ! किं पुट्ठा कज्जति अपुट्ठा कज्जइ ?, गोयमा! पुट्ठा कज्जइ नो अपुट्ठा कज्जति जाव नियमा छदिसि ।
जंबुदीवेणंभंते! दीवेसूरिया केवतियंखेत्तंउटुंतवंति केवतियं खेत्तंअहे तवंति केवतियं खेत्तं तिरियं तवंति ?, गोयमा ! एगंजोयणसयं उडं तवंति अट्ठारस जोयणसयाइं अहे तवंति सीयालीस जोयणसहस्साइं दोन्नि तेवढे जोयणसए एक वीसं च सट्ठियाए जोयणस्स तिरियं तवंति।
___ अंतोणं भंते! मानुसुत्तरस्स पव्वयस्सजे चंदिमसूरियगहगणनक्खत्ततारारूवातेणं भंते देवा किंउद्दोववन्नगा जहा जीवाभिगमेतहेव निरवसेसंजाव उक्कोसेणं छम्मासा। बहियाणंभंते माणुसत्तरस्स जहा जीवाभिगमेजाव इंदट्ठाणेणंभंते! केवतियंकालं उववाएणं विरहिए पन्नत्ते गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं छम्मासा । सेवं भंते ! सेवं भंते!॥
वृ. 'जंबुद्दीवे इत्यादि, दूरेय मूले यदीसंति'त्ति दूरे च' द्रष्टस्थानापेक्षया व्यवहिते देशे 'मूले च' आसन्ने द्रष्टप्रतीत्यपेक्षया सूर्यौ श्येते, द्रष्टा हि स्वरूपतो बहुभिर्योजनसहनैवयवहितमुद्गमास्तमय योः सूर्यं पश्यति, आसन्नं पुनर्मन्यते, सद्भूतं तु विप्र कर्ष सन्तमपिन प्रतिपद्यत इति । 'मज्झंतियमुहुत्तसिमूले यदूरेय दीसंति'त्तिमध्यो-मध्यमोऽन्तोविभागोगगनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्तस्यास्ति स मध्यान्तिकः स चासौ मुहूर्तश्चेति मध्यान्तिकमुहूर्तस्तत्र 'मूले च' आसन्ने देशे द्रष्टस्थानपेक्षया दूरेच' व्यवहिते देशे द्रष्टुप्रतीत्यपेक्षया सूर्यौ ६श्येते, द्रष्टा हि मध्याह्ने उदयास्तमनदर्शनापेक्षयाऽऽसन्नं रविं पश्यति योजनशताष्टकेनैव तदातस्य व्यवहितत्त्वात्, मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितमिति।
“सव्वत्थ समा उच्चत्तेणंति समभूतलापेक्षया सर्वत्रोच्चत्वमष्टौ योजनशतानीतिकृत्वा, 'लेसापडिघाएणं'तेजसः प्रतिघातेन दूरतरत्वात् तद्देशस्यतदप्रसरणेनेत्यर्थः, लेश्याप्रतिघाते हि सुखदृश्यत्वेन दूरस्थोऽपि स्वरूपपेण सूर्य आसन्नप्रततिं जनयति, 'लेसाभितावेणं तितेजसोऽभितापेन, मध्याह्नेहिआसत्रतरत्वात्सूर्यस्तेजसाप्रतपति,तेजःप्रतापेच दुईश्यत्वेन प्रत्यासन्नोऽप्यसौ दूरप्रतीतिजनयतीति।
___ 'नो तीयं खेत्तं गच्छति'त्ति अतीतक्षेत्रस्यातिक्रान्तत्वात्, 'पडुप्पन्नं'ति वर्तमानं गम्यमानमित्यर्थः, 'नो अनागय'ति गमिष्यमाणमित्यर्थः, इह च यदाकाशखण्डमादित्यः स्वतेजसा व्याप्नोति तत् क्षेत्रमुच्यते, 'ओभासंति'त्ति 'अवभासयतः' ईषदुदद्योमित्यर्थः, इह च यदाकाशखण्डमादित्यःस्वतेजसाव्याप्नोतितत् क्षेत्रमुच्यते, ओभासंति'त्ति अवभासयतः' ईषदुध्योतयतः 'पुढे'ति तेजसा स्पृष्ट 'जाव नियमा छद्दिसिंति इह यावत्करणादिदं द्दश्य-तं भंते ! किं ओगाढं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org