SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ९/-/३३ /४६५ ५०८ सद्दं च पउंजमाणा पुरओ अहानुपुवीए संपट्टिया । तदानंतरं च णं बहवे उग्गा भोगा जहा उववाइए जाव महापुरिसवग्गुरपरिक्खित्ता जमालिस्स खत्तियस्स पुरओ य मग्गओ य पासओ य अहानुपुव्वीए संपट्टिया । तए णं से जमालिस्स खत्तियकुमारस्स पिया ण्हाया कयबलिकम्मा जाव विभूसिए हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणे २ हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महयाभडचडगर जावपरिक्खित्ते जमालिस्स खत्तियकुमारस्स पिट्ठओ २ अनुगच्छइ । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महं आसा आसवरा उभओ पासिं नागा नागवरा पिट्ठओ रहा रहसंगेल्ली । तए णं से जमाली खत्तियकुमारस्स अब्भुग्गयभिंगारे परिग्गहियतालियंटे ऊसवियसेतछत्ते पवीइयसेतचामरवालवीयणीए सव्विड्डीए जाव नादितरवेणं । तयानंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा जाव पुत्थयगाहा जाववीणगाहा, तयानंतरं च णं अट्ठसयं गयाणं अट्ठसयं तुरयाणं अट्ठसयं रहाणं तयानंतरं च णं लउड असिकोंतहत्थाणं बहूणं पायत्ताणीणं पुरओ संपट्टियें, तयानतरं चणं बहवे राईसरतलवरजावसत्थवाहप्पभिइओ पुरओ संपट्ठिया जाव नादितरवेणं खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । तए णं तस्स जमालिस खत्तियकुमारस्स खत्तियकुंडग्गाणं नगरं मज्झमज्झेणं निग्गच्छमाणस्स सिंघाडगतियचउक्कजाव पहेसु बहवे अत्थत्थिया जहा उववाइए जाव अभिनंदता य अभित्थुणंता य एवं वयासी - जय जय नंदा धम्मेणं जय जय नंदा तवेण जय जय नंदा ! भद्दं ते अभग्गेहिं नाणदंसणचरित्तमुत्तमेहिं जिणाहि इंदियाइं जियं च पालेहि समणधम्मं जियविग्धोऽवि य वसाहि तं देव ! सिद्धिमज्झे निहणाहि य रागदोसमल्ले तवेण धितिधणियबद्धकच्छे मद्दाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो हराहि याराहणपडागं च धीर ! तेलोक्करंगमज्झे पावय वितिमिरमनुत्तरं केवलं च नाणं गच्छय मोक्खं परं पदं जिणवरोवदिट्टेणं सिद्धिमग्गेणं अकुडिलेणं हंता परीसहचमूं अभिभविय गामकंटकोवसग्गाणं धम्मेते अविग्घमत्युत्तिकट्टु अभिनंदंति य अभिधुणंतिय । तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिज्ज्रमाणे २ एवं जहा उववाइए कूणिओ जाव निग्गच्छति निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता छत्तादीए तित्थगरातिसए पासइ पासित्ता पुरिससहस्सवाहिणीं सीयं ठवेइ २ पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुहइ । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी- एवं खलु भंते! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इट्ठे कंते जाव किमंग पुण पासणयाए से जहानामए - उप्पलेइ वा पउमेइ वा जाव पउमसहस्सपत्तइ वा पंके जाए जले संवुड्ढे नोवलिप्पति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy