SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३७८ भगवतीअगसूत्रं ८/-/२/३९३ चाज्ञानानि भजनवैय तदलब्धिकानांचद्वेज्ञानेद्वेचाज्ञानेएकंचज्ञानमुक्तमेवंचक्षुरिन्द्रियलब्धिकानां घ्राणेन्द्रियलब्धिकानांच तदलब्धिकानां च वाच्यं, तत्रचक्षुरिन्द्रियलब्धिकाघ्राणेन्द्रिय लब्धिकाश्च ये पञ्चेन्द्रियास्तेषां केवलवर्जानि चत्वारि ज्ञानानि त्रीणि चाज्ञानानि भजनयैव, ये तु विकलेन्द्रियाश्चक्षुरिन्द्रियघ्राणेन्द्रियलब्धिकास्तेषांसासादनसम्यग्दर्शन भावेआद्यज्ञानरूपं तदभावे त्वाद्यमेवाज्ञान द्वयं, चक्षुरिन्द्रियघ्राणेन्द्रियालब्धिकास्तु यथायोगं त्रिव्येकेन्द्रियाः केवलिनश्च, तत्रद्वीन्द्रियादनां सासादन भावेआद्यज्ञानद्वय सम्भवः, तदभावेत्वाद्याज्ञानद्वयसम्भवः, केवलिनां त्वेकं केवलज्ञानमिति। जिब्मिदिय इत्यादौ, 'तस्स अलद्धिय'त्ति जिह्वा लब्धिवर्जिताः, ते च केवलिन एकेन्द्रियाश्चेत्यत आहे- "नाणीवीत्यादि, ये ज्ञानिनस्ते नियमात्केवलज्ञानिनः येऽज्ञानिनस्ते नियमाद्व्यज्ञानिनः एकेन्द्रियाणांसासादनभावतोऽपि सम्यग्दर्शनस्याभावाद्विभङ्गाभावाच्चेति सासादनभावतोऽपि सम्यग्दर्शनस्याभावाद विभङ्गाभावाच्चेति। ___ ‘फासिंदिय'इत्यादि, स्पर्शेनेन्द्रियलब्धिकाः केवलवर्जज्ञानचतुष्कवन्तो भजनया तथैवाज्ञानत्रयवन्तोवा, स्पर्शेन्द्रियालब्धिकास्तु केवलिन एव, इन्द्रियलब्धलब्धिमन्तोऽप्येवंविधा एवेत्यत उक्तं 'जहा इंदिए'इत्यादि ॥ उपयोगद्वारे मू. (३९४) सागारोवउत्ता णं भंते ! जीवा किं नाणी अन्नाणी?, पंच नाणाइं तिनि अन्नाणाईभयणाए। आभिनिबोहियनाणसाकारोवउत्ताणंभंते! चत्तारिनाणाईभयणाए। एवं सुयनाण- सागरोवउत्तावि। ओहिनाणसागारोवउत्ता जहा ओहिनाणलद्धिया, मणपञ्जवनाणसागारोवउत्ता जहा मनपजवनाणलद्धिया, केवलनाणसागारोवउत्ता जहा केवलनाणलद्धिया, मइअन्नाणसागारोवउत्ताणं तिन्नि अन्नाणाई भयणाए, एवं सुयअन्नाणसागारोवउत्तावि, विभंगनाणसागारोवउत्ताणं तिन्नि अन्नाणाई नियमा। अनागारोवउत्ताणं भंते! जीवा किं नाणी अन्नाणी?, पंच नाणाइं तिनि अन्नाणाइंभयणाए । एवं चक्खुदंसणअचक्खुदंसणअनागारोवउत्तावि, नवरं चत्तारि नाणाई तिन्नि अन्नाणाई भयणाए, ओहिदंसणअनगारोवउत्ताणंपुच्छा, गोयमा! नाणीविअन्नाणीवि, जेनाणी तेअत्थेगतिया तिनाणी अत्थेगतिया चउनाणी, जे तिन्नाणी ते आभिनिबोहिय० सुयनाणी ओहिनाणी, जे चउनाणी तेआभिनिबोहियनाणीजाव मनपज्जवनाणी, जे अन्नाणी तेनियमातिअन्नाणी, तंजहामइअन्नाणी सुयअन्नाणी विभंगनाणी, केवलदसणअनागारोवउत्ता जहा केवलनाणलद्धिया सजोगीणंभंते! जीवा किंनाणीजहा सकाइया, एवंमणजोगी वइजोगी कायजोगीवि, जोगीवि, अजोगी जहा सिद्धा ।। सलेस्सा णं भंते ! जहा सकाइया, कण्हलेस्सा णं भंते ! जहा सइंदिया, एवं जाव पम्हलेसा, सुक्कलेस्सा जहा सलेस्सा जहा सिद्धा। सकसाईणंभंते!जहा सइंदिया एवंजाव लोहकसाई, अकसाईगंभंते! नाणाईभयणाए सवेदगाणं भंते ! जहा सइंदिया, एवं इत्थिवेदगावि, एवं पुरिसवेयगा एवं नपुंसकवे०, अवेदगा जहा अकसाई। आहारगाणं भंते ! जीवा जहा सकसाई नवरं केवलनाणंपि, अनाहारगाणं भंते! जीवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy