SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४९३ शतकं-९, वर्गः-, उद्देशकः-३३ तिखुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी आलित्तेणंभंते! लोए पलित्तेणंभंते! लोए आलित्तपलितेणंभंते! लोए जराए मरणेण य, एवं एएणं कमेणं इमं जहा खंदओ तहेव पव्वइओ जाव सामाइयमाइयाइं एक्कारस अंगाई अहिजइ जाव बहूहिं चउत्थछट्टहमदसमजाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाइं सामन्नपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झूसेति मास० २ सट्ठि भत्ताई अनसणाए छेदेति सलुि २ त्ता जस्सट्ठाए कीरति नग्गभावो जाव तमढं आराहइ जाव तमटुं आराहेत्ता तएणं सो जाव सव्वदुक्खप्पहीणे। तएणं सा देवानंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठा समणं भगवं महावीरं तिक्खुत्तोआयाहिणपयाहिणंजावनमंसित्ता एवंवयासी-एवमेयं भंते ! तहमेयं भंते ! एवं जहा उसभदत्तो तहेव जाव धम्माइक्खियं । तएणंसमणेभगवंमहावीरे देवानंदेमाहणिं सयमेवपव्वावेति सय २ सयमेव अज्जचंदनाए अज्जाए सीसिणित्ताए दलयइ। तएणंसा अज्झचंदणा अज्जा देवानंदमाहणिं सयमेवपव्वावेति सयमेव मुंडावेतिसयमेव सेहावेति एवं जहेव उसभदत्तो तहेव अज्जचंदनाए अज्जाए इमं एयारूवं धम्मियं उवदेसं सम्म संपडिवज्जइ तमाणाएतह गच्छइ जाव संजमेणं संजमति, तएणंसा देवानंदा अज्जा अज्जचंदनाए अज्जाए अंतियं सामाइयमाइयाईएक्कारस अंगाई अहिजइ सेसंतंचेव जाव सव्वदुक्खप्पहीणा। वृ. 'भंते'त्ति भदन्त ! इत्येवमामन्त्रणवचसाऽऽमन्त्रयेत्यर्थः ‘गोयमाइ'त्ति गौतम इति एवमामन्त्र्येत्यर्थः अथवा गौतम इति नामोच्चारणम् अहे तिआमन्त्रणार्थो निपातः हेभोइत्यादिवत् 'अत्तए'त्ति आत्मजः-पुत्रः 'पुव्वपुत्तसिणेहाणुराएणं'ति पूर्व-प्रथमगर्भाधानकालसम्भवो यः पुत्रस्नेहलक्षणोऽनुरागः सपूर्वपुत्रस्नेहानुरागस्तेन ‘महतिमहालियाएत्ति महतीचासावतिमहती चेति महातिमहती तस्यै, आलप्रत्ययश्चेह प्राकृतप्रभवः, 'इसिपरिसाए'त्ति पश्यन्तीतिऋषयोज्ञानिनस्तद्रूपा पर्षत्-परिवार ऋषिपर्षत्तस्यै ।। ___-यावत्करणादिदं दृश्यं–'मुनिपरिसाए जइपरिसाए अनेगसयाए अनेगसयविंदपरिवाराए' इत्यादि, तत्र मुनयो-वाचंयमा यतयस्तु-धर्मक्रियासुप्रयतमानाःअनेकानि शतानि यस्याः सा तथा तस्यै अनेकशतप्रमाणानि वृन्दानि-परिवारो यस्याः सा तथा तस्यै। -'तए णं सा अज्जचंदना अजे' त्यादि, इह च देवानन्दाया भगवता प्रव्राजनकरणेऽपि यदार्यचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावगमकरणादिना विशेषाधानमित्यवगन्तव्यमिति 'तमाणाए'त्ति तदाज्ञया-आर्यचन्दनाज्ञया॥ मू. (४६३) तस्स णं माहणकुंडग्गामस्स नगरस्स पञ्चत्थिमेणं एत्य णं खत्तियकुंडग्गामे नाम नगरे होत्था वन्नओ, तत्थ णं खत्तियकुंडग्गामे नयरे जमालीनामं खत्तियकुमारे परिवसति अड्डे दित्तेजाव अपरिभूए उप्पिंपासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसतिबद्धेहिनाडएहिं नाणाविहवरतरुणीसंपउत्तेहिं उवनच्चिज्जमाणे उवनचिज्जमाणे उवगिज्जमाणे २ उवलालिज्जमाणे उव० २ पाउसवासात्तसरदहेमंतवसंतगिम्हपजंते छप्पिउऊ जहा विभवेणं माणमाणे २ कालं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy