SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४९२ भगवती अङ्गसूत्रं ९/-/३३/४६० यकाभिस्तास्तथा ताभिः - 'इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन - नयानादिचेष्टया चिन्तितं च परेण प्रार्थिः तं च-अभिलषितं विजानन्ति यास्तास्तथा ताभिः 'कुसलाहिं विणीयाहिं' युक्ता इति गम्यते 'चेडियाचक्कवालवरिसघरथेरकंचुइज्जमहत्तरयवंदपरिक्खित्ता' चेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधारणां - वर्धितककरणेन नपुंसकीकृतानामन्तः पुरमहल्लकानां 'थेरकंचुइज' त्ति स्थविर - कञ्चुकिनां–अन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणांच - अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा । इदं च सर्वं वाचनान्तरे साक्षादेवास्ति - ‘सच्चित्ताणं दव्वाणं विउसरणयाए' त्ति पुष्पताम्बूलादिद्रव्याणां व्युत्सर्जनया त्योगेनेत्यर्थः 'अचित्ताणं दव्वाणं अविमोयणयाए' त्ति वस्त्रादीनामत्यागेनेत्यर्थः 'मणस्स एगत्तीभावकरणेणं' अनेकस्य सत एकतालक्षणभावकरणेन 'ठिया चेव'त्ति ऊर्ध्वस्थानस्थितैव अनुपविष्टेत्यर्थः । मू. (४६१) तए णं सा देवानंदा माहणी आगयपण्हाया पप्फुयलोयणा संवरियवलयबाहा कंचुयपरिक्खित्तिया धाराहयकलंबगंपिव समूसवियरोमकूवा समणं भगवं महावीरं अनिमिसाए दिट्ठी देहमाणी चिट्ठति । भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति वंदित्ता नर्मसित्ता एवं वयासीकिन्नं भंते! एसा देवानंदा माहणी आगयपण्हवा तं चेव जाव रोमकूवा देवानुप्पिए अनिमिसाए दिट्ठीए देहमाणी चिट्ठइ ?, गोयमादि समणे भगवं महावीरे भगवं गोयमं एव वयासी एवं खलु गोयमा ! देवाणंदा माहणी मम अम्मगा, अहन्नं देवानंदाए माहणीए अत्तए, तए णं सा देवानंदा माहणी तेणं पुव्वपुत्तसिणेहानुराएणं आगयपण्हया जाव समूसवियरोमकूवा मम अनिमिसाए दिट्ठीए देहमाणी २ चिट्ठइ । बृ. ‘आगयपण्हय’त्ति ‘आयातप्रश्रवा' पुत्रस्नेहादागतस्तनमुखस्तन्येत्यर्थः 'पप्फुयलोयणा' प्रप्लुतलोचना पुत्रदर्शनात् प्रवर्त्तितानन्दजलेन संवरियलयबाहा' संवृती - हर्षातिरेकादतिस्थूरीभवन्ती निषिद्धी वलयैः - कटकैर्बाहू - भुजी यस्याः सा तथा 'कंचुयपरिखित्तिया' कञ्चुकोवारबाणः परिक्षिप्तोविस्तारितो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'धाराहयकयंबगंपिव समूसवियरोमकूवा' मेघधाराभ्याहतकदम्बपुष्पमिव समुच्छसितानि रोमाणि कूपेषु - रोमरन्ध्रेषु यस्याः सा तथा 'देहमाणी'ति प्रेक्षमाणा, आभीक्ष्णये चात्र द्विरुक्तिः ॥ मू. (४६२) तए णं समणे भगवं महावीरे उसभदत्तस्स माहणस्स देवानंदाए माहणीए तीसे य महतिमहालियाए इसिपरिसाए जाव परिसा पडिगया । तणं से उसभदत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्टे उट्ठएउट्टे उडाए उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी - एवमेयं भंते! तहमेयं भंते ! जहा खंदओ जाव सेयं तुज्झे वदहत्ति कव उत्तरपुरच्छिमं दिसीभागं अवक्कमइ उत्तरपु० २त्ता सयमेव आभरणमल्लालंकारं ओमुयइ समयमे० २त्ता सयमेव पंचमुट्ठियं लोयं करेति समयमे० २त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy