SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ शतकं -१, वर्ग:-, उद्देशकः -५ नवरं पडिलोमा भंगा भाणियव्वा-सव्वेवि ताव होज्ज लोभोवउत्ता, अहवा लोभोवउत्ता य. मायोवउत्ते य, अहवा लोभोवउत्ता य मायोवउत्ता य, एएणं गमेणं नेयव्वं जाव थणियकुमाराणं, नवरं नाणत्तं जाणियव्वं । ८१ वृ. असुरकुमारप्रकरणे 'पडिलोमा भंग'त्ति, नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गनिर्देशः कृतः, असुरकुमारादिप्रकरणेषु लोभमायादिनाऽसौ कार्य इत्यर्थः, अत एवाह 'सब्वेवि ताव होज्ज लोहावउत्त’त्ति, देवा हि प्रायो लोभवन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे त्वेकत्वबहुत्वाभ्यां द्वौ भङ्गकौ, एवं सप्तविंशतिर्भङ्गकाः कार्याः । 'नवरं नाणत्तं जाणियव्वं' ति नारकाणामसुरकुमारादीनां च परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानीति हृदयं, तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थान- लेश्यासूत्रेषु भवति, तच्चैवम् 'चउसट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किंसंघयणी ?, गोयमा ! असंघयणी, जे पोग्गला इट्ठा कंता ते तेसिं संघाय त्राए परिणमंति, एवं संठाणेवि, नवरं भवधारणिजा समचउरंससंठिया उत्तरवेउव्विया अन्नयरसंठिया एवं लेसासुवि । नवरं कइ लेस्साओ पन्नत्ताओ ?, गोयमा ! चत्तारि, तंजहाकिण्हा नीला काऊ तेऊलेसा, चउसट्ठीए णं जा कण्हलेसाए वट्टमाणा किं कोहोवउत्ता ?, गोयमा सव्वेवि ताव होज्ज लोहोवउत्ता' इत्यादि, एवं 'नीलाकाउतेऊवि' नागकुमारादिप्रकरणेषु तु 'चुलसीए नागकुमारावाससयसहस्सेसु' इत्येवं 'चउसठ्ठी असुराणं नागकुमाराण होइ चुलसीइ" इत्यादेर्वचनात् प्रश्नसूत्रेषु भवनसङ्ख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति ॥ मू. (६७) असंखेज्जेसु णं भंते! पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविक्काइयाणं केवतिया ठितिठाणा पन्नत्ता ?, गोयमा ! असंखेज्जा ठितिठाणा पन्नत्ता, तंजा - जहनिया ठिई जाव तप्पाउग्गुक्कोसिया ठिई । असंखे णं भंते! पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविक्काइयाणं केवतिया ठितिठाणा पन्नत्ता ?, गोयमा ! असंखेज्जा ठितिठाणा पन्नत्ता, तंजहाजहन्निया ठिई जाव तप्पा उग्गुक्कोसिया ठिई। असंखेज्जेसु णं भंते! पुढविक्काइयावाससयसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि जहन्नियाए ठितीए वट्टमाणा पुढविक्काइया किं कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता गोयमा ! कोहोवउत्तावि माणोवउत्तावि मायोवउत्तावि लोभोवउत्तावि, एवं पुढविक्काइयाणं सव्वेसुवि ठाणेसु अभं गयं । नवरं तेउलेस्साए असीति भंगा, एवं आउक्काइयावि, तेउक्काइयवाउक्काइयाणं सव्र्व्वसुवि ठाणेसु अभंगयं । वणस्सइकाइया जहा पुढविक्काइया । वृ. 'एवं पुढविक्काइयाणं सव्वेसु ठाणेसु अभंगयं 'ति, पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभङ्गकं दशस्वपि स्थानेषु, नवरं 'तेउलेसाए असीई भंग' त्ति, पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाच्युतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्य तदा भवति, ततश्च तदैकत्वादिभवनादशीतिर्भङ्गका भवन्तितीति । |5 |6 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy