SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं १/-/५/६७ इह पृथिवीकायकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखितमेवास्ति, शेषाणि तु नारकवद्वाच्यानि, तत्रच 'नवरंनाणत्तंजाणियव्वं इत्येतस्यानवृत्ते नात्वमिहप्रश्नत उत्तरतश्चावसेयं, तञ्च शरीरादिषु सप्तसु द्वारेष्विदम्-'असंखिज्जेसुणं भंते ! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कइ सरीरा पन्नत्ता ?, गोयमा ! तिन्नि सरीरा, तंजहा ओरालिए तेयए कम्मए एतेषुच 'कोहोवउत्ताविमाणोवउत्तावी' त्यादि वाच्यं, तथा असंखेज्जेसुणंजाव पुढविकाइयाणंसरीरगा किंसंघयणी?' इत्यादितथैव, नवरं पोग्गलामणुनाअमणुनासरीरसंघायत्ताए परिणमंति' एवं संस्थानद्वारेऽपि, किन्तु उत्तरे हुंडसंठिया' एतावदेववाच्यं नतु 'दुविहासरीरगा पन्नत्ता, तंजहा-भवधारणिज्जा यउत्तरवेउब्वियाय' इत्यादि, पृथिवीकायिकानांतदभावादिति। लेश्याद्वारे पुनरेवं वयं-'पुढविक्काइयाणं भंते ! कइ लेस्साओ पन्नत्ताओ?, गोयमा ! चत्तारि, तंजहा-कण्हलेसा जाव तेउलेसा' एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतिर्भङ्गकाः, एतच्च प्रागेवोक्तमिति ॥ दृष्टिद्वारे इदं वाच्यम्-'असंखेज्जेसु जाव पुढविकाइया किं सम्मादिट्ठी मिच्छदिछी' सम्मामिच्छदिट्ठी?, गोयमा! मिच्छदिट्ठी',शेषं तथैव । ज्ञानद्वारे तथैव, नवरं 'पुढविकाइया णं भंते ! किं नाणी अन्नाणी?, गोयमा ! नो नाणी अन्नाणी नियमा दो अन्नाणी' योगद्वारेऽपि तथैव, नवरं 'पुढविक्काइयाणं भंते ! किं मणजोगी वइजोगी कायजोगी गोयमा ! नो मणजोगी नो वयजोगी कायजोगी। ___ “एवं आउक्काइयावि'त्ति पृथिवीकायिकवदप्कायिका अपि वाच्याः, ते हि दशस्वपि स्थानकेष्वभङ्गकाः, तेजोलेश्यायांचाशीतिभङ्गकवन्तो, यतस्तेष्वपि देव उत्पद्यत इति। तेउक्काइए' त्यादौ सव्वेसुठाणेसुत्ति स्थितिस्थानादिषु दशस्वप्यभङ्गक, क्रोधाधुपयुक्तानामेकदैवतेषुबहूनां भावात्, इहदेवानोत्पद्यन्त इथतितेजोलेश्या तेषुनास्ति, ततस्तत्सम्भवानाशीतिरपीत्यभङ्गकमेवेति, एतषु च सूत्राणि पृथिवीकायिकसमानि केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयम् . 'असंखेज्जेसुणं मंते! जाव वाउक्काइयाणं कइ सरीरापन्नत्ता?,गोयमा! चत्तारि, तंजहाओरालिए वेउव्विए तेयए कम्मए'त्ति । 'वणस्सइकाइए' त्यादि, वनस्पतयः पृथिवीकायिकसमानावक्तव्याः, दशस्वपिस्थानकेषु भङ्गकाभावात्, तेजोलेश्यांच तथैवाशीतिभङ्कसद्भावादिति । ननु पृथिव्यम्बुवनस्पतीनां घष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानंच, अल्पाञ्चैते इत्येवमशीतिभङ्गाः सम्यग्दर्शनाभिनिबोधिकश्रुतज्ञानेषु भवन्तु, नैवं, पृथिव्यादिषु सास्वादनभावस्यात्यन्तविरलत्वेनाविवक्षितत्वात्, तत एवोच्यते-“उभयाभावो पुढवाइएसु विगलेसु होज उववण्णो ।" त्ति, 'उभयं' प्रतिपद्यमानपूर्वप्रतिपन्नरूपमिति ॥ मू. (६८) बेइंदियतेइंदियचउंरिदियाणंजेहिं ठाणेहिं नेरतियाणं असीइभंगा तेहिं ठाणेहिं असीइंचेव, नवरं अब्भहिया सम्मत्ते आभिनिबोहियनाणे सुयनाणे य, एएहिं असीइभंगा, जेहिं ठाणेहि नेरतियणां सत्तावीसंभंगा तेसु ठाणेसु सव्वेसु अभंगयं। पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियव्वा, नवरं जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं जत्थ असीति तत्थ असीति चेव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy