________________
९४
भगवतीअङ्गसूत्रं १/-/७/८१
किं विग्गहगइसमावन्नया अविग्गहगइसमावन्नगा?, गोयमा! विग्गहगइसमावन्नगाविअविग्गहगइसमावन्नगावि।
नेरइयाणंभंते! किं विग्गहगतिसमावन्याअविग्गहगतिसमावन्नगा?, गोयमा! सव्वेवि ताव होज्जा अविग्गहगतिसमावन्नगा । अहवा अविग्गहगतिसमावन्नगाय विग्गहगतिसमावन्ने य २ अहाव अविग्गहगतिसमावन्नगा य विग्गहगइसमावन्नगा य३।
एवं जीवेगिंदियवज्जो तियभंगो।
वृ. 'विग्गहगइसमावन्नए'त्ति विग्रहो-वक्रं तप्रधाना गतिर्विग्रहगति, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविग्रहगतिसमापन्नस्तु ऋजुगतिकः स्थितोवा, विग्रहगतिनिषेध-मात्राश्रयणात्, यदिचाविग्रहगतिसमापन्न ऋजुगतिक एवोच्यतेतदा नारकादिपदेषु सर्वदेवाविग्रहगतिकानांयद्बहुत्वंवक्ष्यति तन्नस्याद्, एकादीनामपि तेषूत्पादश्रवणात्, टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न ऋजुगतिक एव व्याख्यात इति।
'जीवाणंभंते!' इत्यादिप्रश्नः, तत्रजीवानामानन्त्यात प्रतिसमयं विग्रहगतिमतांतनिषेधवतां च बहूनां भावादाह-'विग्गहगई'इत्यादि । नारकाणां त्वल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात्सम्भवेऽपिचैकादीनामपितेषां भावाद् विग्रहगतिप्रतिषेधवतांचसदैव बहूनां भावात् आह-'सव्वेवि ताव होज्ज अविग्गहे'त्यादि विकल्पत्रयम्, असुरादिषु एतदेवातिदेशत आह'एव'मित्यादिजीवानां निर्विशेषाणामेकेन्द्रियाणांचोक्तयुक्त्या विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति न भङ्गत्रयं, तदन्येषु तु त्रयमेवेति, 'तियभंगो'त्ति त्रिकरूपो भङ्गस्त्रिकभङ्गो, भङ्गत्रयमित्यर्थः । गत्यधिकाराच्यवनसूत्रम्
मू. (८२) देवे णं भंते ! महिड्डिए महज्जुईए महब्बले महायसे महासुक्खे महानुभावे अविउक्कंतियंचयमाणे किंचिविकालंहिरिवत्तियंदुगंछावतियंपरिसहवत्तियं आहारं नो आहारेइ, अहेणं आहारेइ, आहारिज्जमाणे आहाविरिए परिणामिज्जमाणे परिणामिए पहीणे य आउए भवइ जत्थ उववजइ तमाउयं पडिसंवेएइ, तंजहा
तिरिक्खजोणियाउयंवा मणुस्साउयंवा?, हंतागोयमा! देवेणंमहिड्डीएजावमणुस्साउयंवा।
वृ.'महिड्डिए'त्तिमहर्द्धिकोविमानपरिवाराद्यपेक्षया महज्जुइए'त्तिमहाद्युतिकः शरीराभरणाद्यपेक्षया 'महब्बले'त्ति महाबलः शारीरप्राणापेक्षया 'महायसे'त्ति महायशाः बृहत्प्रख्याति महेस-क्खे'त्तिमहेशो-महेश्वर इत्याख्या-अभिधानं यस्यासौ महेशाख्यः ‘महासोक्खे'त्ति कचित् 'महानु-भावे'त्ति महानुभावः' विशिष्टवैक्रियादिकरणाचिन्त्यसामय अविउक्कंतियंचयमाणे"त्ति च्यव-मानता किलोत्पत्तिसमयेऽप्युच्यतइत्यत आह-व्युत्क्रान्ति-उत्पत्तिस्तनिषेधादव्युत्क्रान्तिकम्, अथवा व्यवक्रान्ति-मरणंतन्निषेधादव्यवक्रान्तिकंतद्यथा भवत्येवंच्यवमानोजीवमानो, जीवन्नेव मरणकाल इत्यर्थः, 'अविउक्कंतियंचयंचयमाणे'त्तिकचिः श्यते, तत्रच 'चयं शरीरं चयमाणे'त्ति त्यज्ज न किञ्चिवि कालं'ति कियन्तमपि कालं यावन्नाहारयेदिति योगः, कुतः? इत्याह
____ 'हीप्रत्ययं लज्जानिमित्तं, स हि च्यवनसमयेऽनुक्रान्त एव पश्यत्युत्पत्तिस्थानमात्मनः, दृष्ट्वा च तद्देवभवविसशं पुरुषपरिभुज्यमानीस्त्रीगर्भाशयरूपं जिहेति, ह्रिया च नाहारयति, तथा 'जुगुप्साप्रत्ययं कुत्सानिमित्तं, शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात्, परीसहवत्तियंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org