SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-७ इह प्रक्रमात् परीषहशब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीषहनिमित्तं, दृश्यते चारतिप्रत्ययाल्लोकेऽप्याहारग्रहणवैमुख्यमिति, 'आहार' मनसा तथाविधपुद्गलोपादानरूपम्, 'अहेणं'ति अथ लज्जादिक्षणानन्तरमाहारयति बुमुक्षावेदनीयस्य चिरंसोढुमशक्यत्वादिति, ‘आहारिज्जमाणे आहारिए'इत्यादौ भावार्थ प्रथमसूत्रवत् । अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेतदीयाऽऽहारकालस्याल्पतोक्ता, तदनन्तरं च ‘पहीणे य आउए भवइ'त्ति 'चः' समुच्चये प्रक्षीणं प्रहीणं वाऽऽयुर्भवति, ततश्च यत्रोत्पद्यते मनुजत्वादी 'तमाउयंतितस्य-मनुजत्वादेरायुस्तदायुः ‘प्रतिसंवेदयति' अनुभवतीति?, 'तिरिक्खजोणियाउयं वा इत्यादौ देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति । उत्पत्त्यधिकारादिदमाह मू. (८३) जीवेणं भंते गब्भं वक्त्रमाणे किं सइंदिए वक्कमइ अनिदिए वक्कमइ?, गोयमा सिय सइंदिए वक्कमइ सिय अनिदिए वक्कमइ, सेकेणढेणं?, गोयमा! दबिंदियाइं पडुच्च अनिदिए वक्कमइ भाविंदियाइं पडुच्च सइंदिए वक्कमइ, से तेणटेणं०।। जीवे णं भंते ! गब्भं वक्कममाणे किं ससरीरी वक्कमइ असरीरी वक्कमइ?, गोयमा! सिय ससरीरी व० सिय असरीरी वक्कमइ० से केणटेणं?, गोयमा! ओरालियवेउव्वियआहारयाई पडुच असरीरी च० तेयाकम्मा० प० सस० वक्क ०से तेणटेणं गोयमा! । जीवे णं भंते ! गब्भं वक्कम-माणे तप्पढमयाए किमाहारमाहारेइ ?, गोयमा ! माउओयं पिउसुक्कं तंतदुभयसंसिर्ल्ड कलुसं किविसंतप्पढमयाए आहारमाहारेइ ।जीवेणंभंते! गब्भगए समाणे किमाहारमाहारेइ?, गोयमा! जं से माया नाणाविहाओ रसविगईओ आहारमाहारेइ तदेकदेसेणं ओयमाहारेइ। जीवस्सणंभंते! गब्भगयस्स समाणस्सअस्थि उच्चारेइ वा पासवणेइ वाखेलेइ वा सिंघाणेइ वा वंतेइ वा पित्तेइ वा ?, नो इणढे समढे, सेकेणढेणं?, गोयमा ! जीवेणं गब्भगए समाणए जमाहारेइतंचिणाइतं सोइंदियत्ताए जाव फासिंदियत्ताए अहिअट्टिमिंज-केसमंसुरोमनहत्ताए, से तेणटेणं०। जीवेणं भंते ! गभगए समाणे पभू मुहेणं कावलियं आहारं आहारित्तए?, गोयमा!नो इणढे समढे, से केणटेणं ?, गोयमा ! जीवे णं गब्भगए समाणए सव्वओ आहारेइ सव्वओ परिणामेइ सव्वओ उस्ससइ सब्बओ निस्ससइ अभिक्खणं आहारेइ अभिक्खणं परिणामेइ अभिक्खणं उस्ससइ अभिक्खणं निस्ससइ आहच आहारेइआहच परिणामेइ आहछ उस्ससइ आहच्च नीससइ । माउजीवरसहरणीपुत्तजीवरसहरणी माउजीवपडिबद्धापुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ, अवरावि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ से तेणटेणं जाव नो पभूमुहेणं कावलियं आहारं आहारित्तए। कइणं भंते ! माइअंगा पन्नत्ता?, गोयमा ! तओ माइयंगा पन्नत्ता, तंजहा-मंसे सोणिए मत्थुलुंगे । कइ णं भंते ! पिइयंगा पन्नत्ता ? गोयमा ! तओ पिइयंगा पन्नत्ता, तंजहा-अट्टि अट्टिमिंजा केसमंसुरोमनहे। अम्मापिइए णं भंते ! सरीरए केवइयं कालं संचिठ्ठइ ?, गोयमा ! जावइयं से कालं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy