________________
शतकं-१, वर्ग:-, उद्देशकः -७
९३
तस्य देशे उत्यद्यते, तद्देशेनोत्पत्तिस्थानदेशस्यैव व्याप्तत्वात्, कन्दुकगतौ वा सर्वेण सर्वत्रोत्पद्यते विमुच्यैव पूर्व्वस्थानमिति एतच्च टीकाकारव्याख्यानं वाचनान्तरविषयमिति ।
उत्पादे चाहारक इत्याहारसूत्रम्
मू. (८०) नेरइय णं भंते! नेरइएसु उववज्रमाणे किं देसेणं देसं आहारेइ १ देसेणं सव्वं आहारेइ २ सव्वेणं देसं आहारेइ ३ सव्वेणं सव्वं आहारेइ ? ४, गोयमा ! नो देसेणं देसं आहारेइ नो देसेणं सव्वं आहारेइ सव्वेण वा देसं आहारेइ सव्वेण वा सव्वं आहारेइ, एवं जाव वेमाणिए २
नेरइए णं भंते ! नेरइएहिंतो उव्वट्टमाणे किं देसेणं देसं उववट्टइ ? जहा उववज्रमाणे तहेव उववट्टमाणेऽवि दंडगो भाणियव्वो ३ । नेरइए णं भंते! नेरइएहिंतो उववट्टमाणे किं देसेणं देसं आहारेह तहेव जाव सव्वेण वा देसं आहा० ? सव्वेण वा सव्वं आ० १, एवं जाव वेमाणिए
नेरइ० भंते ! नेर० उववन्ने किं देसेणं देसं उववन्ने, एसोऽवि तहेव जाव सव्वेणं सव्वं उववन्ने ?, जहा उववज्जमाणे उववट्टमाणे य चत्तारि दंडगा तहा उववन्नेणं उववट्टेणवि चत्तारि दंडगा भाणियव्वा, सव्वेणं सव्वं उववन्ने सव्वेण वा देसं आहारेइ० सव्वेण वा सव्वं आहारेइ, एएणं अभिलावेणं उववन्नेवि उव्वट्टणेवि नेयव्वं ८ ।
नेरइए णं भंते ! नेरइएसु उववज्ज्रमाणे किं अद्धेणं अद्धं उववज्जइ ? १ अर्द्धणं सव्वं उववज्जइ? २ सव्वेणं अद्धं उववज्जइ ? ३ सव्वेणं सव्वं उववज्जइ ? ४, जहा पढमिल्लेणं अट्ठ दंडगा तहा अद्धेणवि अट्ठ दंडगा भाणियव्वा ।
नवरं जहिं देसेणं देसं उववज्जइ तहिं अद्धेणं अद्धं उववज्जइ इति भाणियव्वं । एवं नाणत्तं, एते सव्वेवि सोलसदंडगा भाणियव्वा ।
वृ. तत्र ‘देशेन देश’मिति आत्मदेशेनाभ्यवहार्यद्रव्यदेशमित्येवं गमनीयम् । उत्तरम्-'सव्वेण वा देसमाहारेइ'त्ति, उत्पत्त्यनन्तरसमयेषु सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति, तप्ततापिकागतैलग्राहकविमोचकापूपवद्, अत उच्यते- देशमाहारयतीति, 'सव्वेण वा सव्वं ति सर्वात्मप्रदेशैरुत्पत्तिसये आहारपुद्गलानादत्ते एव प्रथमतः तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदित्युच्यते-सर्वमाहारयतीति । उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यामुक्तः, अथोत्पादप्रतिपक्षत्वाद्वर्त्तमानकालनिर्देशसा- धर्म्याच्चोद्वर्त्तनादण्डकस्तदाहारदण्डकेन सह ४ ।
तदनन्तरं च नोद्वर्त्तनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डकौ, उत्पन्नप्रतिपक्षत्वाच्चोद्वद्वृत्ततदाहारदण्डकाविति ।
पुस्तकान्तरे तूत्पादतदाहारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डकी, ततस्तूत्पादप्रतिपक्षत्वादद्वर्त्तनाया उद्वर्त्तनातदाहारदण्डकौ, उद्वर्त्तनायां चौट्ट ततः स्यादित्युद्वत्ततदाहारदण्डकौ, कण्ठ्याश्चैत इति । एवं तावदष्टाभिर्दण्डकैर्देशसर्वाभ्यामुत्पादादि चिन्तितम्, अथाष्टाभिरेवार्द्धसर्वाभ्यामुत्पादाद्येव चिन्तयन्नाह - 'नेरइएण 'मित्यादि 'जहा पढमिल्लेणं'ति यथा देशेन, ननु देशस्य चार्धस्य च को विशेषः ?, उच्यते, देशभिागादिरनेकधा, अंर्द्ध त्वेकधैवेति । उत्पत्तिरुद्वर्त्तना च प्रायो गतिपूर्विका भवतीति गतिसूत्राणि -
मू. (८१) जीवे णं भंते! किं विग्गहगतिसमावन्नए अविग्गहगतिसमावन्नए ?, गोयमा ! मिय विग्गहगइसमावन्नए सिय अविग्गहगतिसमावन्नगे, एवं जाव वेमाणिए । जीवा णं भंते !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org