SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं २/-/८/१४० मू. (१४०) कहि णं भंते! चमरस्स असुरिंदस्स असुरकुमारन्नो सभा सुहम्मा पन्नत्ता ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुद्दं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिंदरस असुरकुमाररन्नो तिगिच्छियकूडे नामंउप्पायपव्वए पन्नत्ते, सत्तरसएक्कवीसे जोयणसए उड्डुं उच्चत्तेणं चत्तारि जोयणसए कोसंच उव्वेहेणं गोत्थुभस्स आवासपव्वयस्स पमाणेणं नेयव्वं नवरं उवरिल्लं पमाणं मज्झे भाणियव्वं । १५४ [ मूले दसबावीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चउवीसे जोयणसते विक्खंभेणं उवरिं सत्ततेवीसे जोयणसते विक्खंभेणं मूले तिन्निजोयणसहस्साइं दोन्नि य बत्तीसुत्तरे जोयणसते किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिन्नि य इगयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं उवरि दोन्नि य जोयणसहस्साइं दोन्नि य छलसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं ।] जाव मूले वित्थड मज्झे संखित्ते उप्पिं विसाले मज्झे वरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे, से णं एगाए पउमवरवेइयाए एगेणं वनसंडेण य सव्वओ समंता संपरिक्खित्ते, पउमवरवेइयाए वनसंडस्स य वन्नओ, तस्स णं तिगिच्छिकूडस्स उप्पायपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते । - वण्णओ तस्स णं बहुसमरमणिज्जस्स भूमिमागस्स बहुमज्झदेसभागे एत्थ णं महं एगे पासायवडिंसए पन्नत्ते अड्डाइज्जाई जोयणसयाइ उड्डुं उच्चत्तेणं पणवीसं जोयणसयाइं विक्खंभेणं, पासायवण्णओ उल्लोयभूमिवन्नओ अट्ठ जोयणाइं मणिपेढिया चमरस्स सीहासणं सपरिवारं भाणियव्वं, तस्स णं तिगिच्छिकूडस्स दाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साइं पन्नासं च सहस्साइं अरुणोदे समुद्दे तिरियं वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्सअसुरिंदरस असुरकुमाररन्नो चमरचंचा नामं रायहाणी पं० । एगंजोयणसयसहस्सं आयामविक्खंभेणं जंबूद्दीवप्पमाणं, पागारो दिवड्डुं जोयणसयं उड्डुं उच्चत्तेणं मूले पन्नासं जोयणाइं विक्खंभेणं उवरिं अद्धतेरसजोयणा कविसीसगा अद्ध-जोयणआयामं कोसं विक्खंभेणं देणं अद्धजोयणं उड्डुं उच्चत्तेणं एगमेगाए बाहाए पंच २ दारसया अड्डाइजाइं जोयणसयाइं २५० उड्डुं उच्चत्तेणं १२५ अद्धं विक्खंभेणं उवरियलेणं सोलसजोयणसहस्साइं आयामविक्खंभेणं पन्नासं जोयणसहस्साइं पंच य सत्तानउयजोयणसए किंचिविसेसूणे परिक्खेवेणं सव्वप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं, सभा सुहम्मा, उत्तरपुच्छिमे णं जिणघरं । ततो उववायसभा हरओ अभिसेय० अलंकारो जहा विजयस्स संकप्पो अभिसेयविभूसणा य ववसाओ अच्चणिय सुहमाय सिद्धायण गमोवि य णं चमर परिवार इडढत्तं । 7 वृ. 'असुरिंदस्म' त्ति असुरेन्द्रस्य स चेश्वरतामात्रेणापि स्यादित्याह असुरराजस्य, वशवर्त्त्यसुरनिकायस्येत्यर्थः, 'उप्पायपव्वए' त्ति तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । ' गोत्थुभस्से' त्यादि, तत्र गोस्तुभो लवणसमुद्रमद्ये पूर्वस्यां दिशि नागराजावासपर्वस्तस्य चादिमध्यान्तेषु विष्कम्भप्रमाणमिदम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy