SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५५ शतकं-२, वर्गः-, उद्देशकः-८ ॥१॥ “कमसो विक्खंभो से दसबावीसाइ जोयणसयाई १ । सत्तसए तेवीसे २ चत्तारिसए यचउव्वीसे ३ ॥ इहैव विशेषमाह-नवर मित्यादि, ततश्चेदमापन्नम्-'मूले दसबावीसेजोयणसए विक्खंभेणं मझेचत्तारिचउवीसे उवरिंसत्ततेवीसे, मूले तिन्निजोयणसहस्साइंदोन्नियबत्तीसुत्तरेजोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिन्नि य इगुयाले जोयणए किंचिविसेसूणे परिक्खेवेणं उवरि दोन्नि य जोयणसहस्साइं दोन्नि य छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं' पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति । 'वरवइरविग्गहिए'त्ति वरवज्रस्येव विग्रह-आकृतिर्यस्य स स्वार्थिकेकप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः, एतदेवाह-'महामउंदे'त्यादि मुकुन्दो-वाद्यविशेषः 'अच्छे'त्ति स्वच्छ आकाशस्फटिकवत्, यावत्करणादिदं दृश्यम्-‘सण्हे' श्लक्ष्णः श्लक्ष्णपुद्गलनिवृत्तत्वात् 'लण्हे' मसृणः ‘घट्टे' घृष्ट इव घृष्टः खरशानया प्रतिमेव 'मढे' मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधितः अत एव 'निरए' नीरजा रजोरहितः “निम्मले' कठिनमलरहितः 'निप्पंके आर्द्रमलरहितः निक्कंकडच्छए' निरावरणदीप्तिः ‘सप्पभे' सत्प्रभावः ‘समरिईए'-सकिरणः 'सउज्जोए' प्रत्यासन्नवस्तूदद्योतकः पासाईए ४, ‘पउमवरवेइयाए वनसंडस्स य वण्णओ-"त्ति, वेदिकावर्णको यथा___साणंपउमवरवेइया अद्धंजोयणंउटुंउच्चत्तेणं पंचधनुसयाई विक्खंभेणंसव्वरयणामई तिगिच्छकूडउवरितलपरिक्खेवसमापरिक्खे वेणं, तीसेणंपउमवरवेइयाएइमे एयारूवेवण्णावासे पन्नत्ते' 'वर्णकव्यासः' वर्णकविस्तरः ‘वइरामया नेमा' इत्यादि, 'नेम'त्ति स्तम्भानां मूलपादाः वनखण्डवर्णकस्त्वेवम्- ‘से णं वनसंडे देसूणाई दो जोयणाइं चक्कवालविक्खंभेणं पउमवरवेइयापरिक्खेवसमे परिक्खेवेणं, किण्हे किण्हाभासे' इत्यादि। ___'बहुसमरमणिज्जेत्ति अत्यन्तसमो रमणीयश्चेत्यर्थः 'वन्नओ'त्ति वर्णकस्तस्य वाच्यः, स चायम्-'सेजहानामए आलिंगपुक्खरेइवा' आलिंगपुष्करं-मुरजमुखंतद्वत्समइत्यर्थः, मुइंगपुक्खरे इवा सरतले इ वा करतले इवा आयंसमंडले इ वा चंदमंडले इवे'त्यादि । _ 'पासायवडिंसए'त्ति प्रासादोऽवसंतक इव-शेखरक इव प्रधानत्वात् प्रासादावतंसकः, 'पासायवण्णओ'त्तप्रासादवर्णको वाच्यः, सचैवम्-'अब्भुग्गयमूसियपहसिए' अभ्युद्गतमभ्रोद्गतं वा यथाभवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वाद् अभ्युद्गतश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच्च इत्यर्थः, प्रथमैकवचनलोपश्चात्र दृश्यः, तथा प्रहसित इवप्रभापटलपरिगत प्रहसितः प्रभयावासितः-शुक्लः संबद्धो वा प्रभासितइति, 'मणिकणगरयणभत्तिचित्ते' मणिकनकरलानां भक्तिभिः-विच्छित्तिभिश्चित्रो विचित्रो यः स तथा, इत्यादि। ___'उल्लोयभूमिवण्णओ'ति उल्लोचवर्णकः प्रासादस्योपरिभौगवर्णकः, स चैवम्-'तस्स णं पासायवडिंसगस्स इमेयारूवे उल्लोएपन्नत्ते-ईहामिगउसभतुरगनरमगरविहगवालग-किन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते जाव सव्वतवणिजमए अच्छे जाव पडिरूवे' भूमिवर्णकस्त्वेवम्-'तस्सणंपासायवडिंसयस्स बहुसमरमणिज्जे भूमिभागे पन्नत्ते, तंजहा-आलिंगपुक्खरे इवे'त्यादि, 'सपरिवारं'तिचमरसम्बन्धिसपरिवारसिंहासनोपेतं, तच्चैवम्-'तस्सणं सिंहासणस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy