________________
४५८
भगवतीअगसूत्रं ९/-/२/४४३ ॥३॥ अडसीइ सयसहस्सा चालीस सहस्स मणुयलोगंमि।
सत्तय सया अणूणा तारागणकोडिकोडीणं॥ -इत्यादि, किमन्तमिदंवाच्यम्? इत्याह-जावे'त्यादि, अस्यचसूत्रांशस्यायंपूर्वोऽशः॥१॥ 'अठ्ठासीइंच गहा अट्ठावीसंच होइ नक्खत्ता।
एगससीपरिवारो एत्तो ताराण वोच्छामि।
छावठि सहस्साइं नव चेव सयाइंपंच सयराइं ति। 'पुक्खरोदे णं भंते ! समुद्दे केवइया चंदा' इत्यादौ प्रश्ने इदमुत्तरं दस्य–संखेज्जा चंदा पभासिंसु वा ३' इत्यादि, “एवं सव्वेसु दीवसमुद्देसुत्ति पूर्वोक्तेन प्रश्नेन यथासम्भवं सङ्ख्याता असङ्ख्याताश्चचन्द्रादय इत्यादिनाचोत्तरेणेत्यर्थः, द्वीपसमुद्रनामानि चैवं-पुष्करोदसमुद्रादनन्तरो वरुणवरो द्वीपस्ततोवरुणोदः समुद्रः, एवं क्षीरवरक्षीरोदौघृतवरघृतोदौ क्षोदवरक्षोदोदौनन्दीश्वरवरनन्दीश्वरोदौ अरुणारुणोदौ अरुणवरारुणवरोदौ अरुणवरावभासारुणवरावभासोदौ कुण्डलकुण्डलोदौकुण्डलवरकुण्डलवरोदौकुण्डलवरावभासकुण्डलवरावभासोदौ रुचकरुचकोदो रुचकवररुचकवरोदौ रुचकवरावभासरुचकवरावभासोदौइत्यादीन्यसङ्ख्यातानि, यतोऽसङ्ख्याता द्वीपसमुद्रा इति॥
शतकं-९-उद्देशकः २-समाप्तः
-शतकं-९ उद्देशकः३-३०:वृ.द्वितीयोद्देशके द्वीपवरवक्तव्यतोक्ता, तृतीयेऽपिप्रकारामन्तरेण सैवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
मू. (४४४) रायगिहे जाव एवं वयासी-,कहि णं भंते! दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवे पन्नत्ते?, गोयमा! जंबुद्दीवेदीवेमंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं उत्तरपुरच्छिमेणंतिनिजोयणसयाई
ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवे पन्नत्ते, तंगोयमा! तिनिजोयणसयाइंआयामविक्खंभेणं नवएकोनवन्नेजोयणसए किंचिविसेसूणंपरिक्खेवणंपन्नत्ते।
सेणं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते दोण्हवि पमाणं वन्नओय, एवं एएणं कमेणंजहाजीवाभिगमेजाव सुद्धदंतदीवेजाव देवलोगपरिग्गहिया णं ते मणुया पन्नत्ता समणासो!।
एवंअट्ठावीसंअंतरदीवा सएणंर आयामविखंभेणंभाणियव्वा, नवरंदीवेर उद्देसओ एवं सव्वेवि अट्ठावीसं उद्देसगा भाणियव्वा । सेवं भंते ! सेवं भंते! ति॥
वृ. 'रायगिहे'इत्यादि, 'दाहिणिल्लाणं तिउत्तरान्तरद्वीपव्यवच्छेदार्थःम् एवंजहाजीवाभिगमे'त्ति, तत्र चेदमेवं सूत्रं 'चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्निजोयणयसाइंओगाहित्ता एत्थ णंदाहिणिल्लाणं एगोरुयमणुस्साणंएगोरुयनाम दीवे पन्नत्ते, तिन्नि जोयणसयाइं आयामविक्खंभेणं नवएगूणपन्ने जोयणसए किंचिविसेसूणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org