SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३५२ यानि दंडगा। भगवतीअङ्गसूत्रं ८/-/१/३८३ हिटि-महिडिमगेविजकप्पातीयजावउवरिमउवरिमगेविज०, विजयअनुत्तरो० जाव अपराजिय० सव्वट्ठसिद्धकप्पातीयपुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा-पज्जत्तसव्वट्ठसिद्धअनुत्तरो० अपजत्तगसव्वट्ठ जाव परिणयावि, २ दंडगा। जे अपजत्ता सुहमपुढवीकाइयएगिदियपयोगपरिणया ते ओरालियतेयाकम्मगसरीरप्पयोगपरिणया जे पजत्ता सुहुम० जाव परिणया ते ओरालियतेयाकम्मगसरीरप्पयोगपरिणया एवंजाव चउरिदिया पज्जत्ता, नवरंजे पज्जत्तबादरवाउकाइयएगिदियपयोगपरिणयातेओरालियवेउब्वियतेयाकम्मसरीरजाव परिणता, सेसंतंचेव, जे अपज्जत्तरयणप्पभापुढविनेरइयपंचिंदियपयोगपरिणया ते वेउब्वियतेयाकम्मसरीरप्पयोगपरिणया, एवं पञ्जत्तयावि, एवं जाव अहेसत्तमा जे अपज्जत्तगसंमुच्छिमजलयरेणा परिणया ते ओरालियतेयाकम्मासरीर जाव परिणया एवं पजत्तगावि, गब्भवक्कंतिया अपज्जत्तया एवं चेव पज्जत्तयाणं एवं चेव नवरं सरीरगानिचत्तारि जहा बादरवाउक्काइयाणं पञ्जत्तगाणं, एवं जहा जलचरेसुचत्तारि आलावगाभनिया एवं चउप्पयउपरपरिसप्पभुयपरिसप्पखहयरेसुवि चत्तारि आलावगा भानियव्वा। जे संमुच्छिममणुस्सपंचिंदियपयोगपरिणयाते ओरालियतेयाकम्मासरीर जाव परिणया, एवं गब्भवक्कंतियावि अपज्जत्तगावि पजत्तगावि एवं चेव, नवरं सरीरगानिपंच भानियव्वानि, जे अपञ्जत्ता असुरकुमारभवणवासि जहा नेरइया तहेव एवं पज्जत्तगावि, एवं दुयएणं भेदेणं जाव थनियकुमारा एवं पिसाया जाव गंधव्वा चंदा जाव ताराविमाणा, सोहम्मो कप्पो जाव अच्चुओ हेट्ठिम २ गेवेजजावउवरिम २ गेवेज० विजयअनुत्तरोववाइए जवा सव्वदृसिद्धअनु० एक्केकेणं दुयओ भेदो भानियव्वो जाव जे पज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइया जाव परिणया ते वेउवियतेयाकम्मासरीरपयोगपरिणया, दंडगा ३ । ___ जे अपजत्ता सुहुमपुढविकाइयएगिदियपयोगपरिणता ते फासिंदियपयोगपरिणया जे पज्जत्ता सुहपुढविकाइया एवं चेव, जे अपज्जत्ता बादरपुढविक्काइया एवं चेव, एवं पञ्जत्तगावि, एवं चउक्कएणं भेदेणं जाव वणस्सइकाइया, जे अपज्जत्ता बेइंदियपयोगपरिणया ते जिब्मिदियफासिंदियपयोगपरिणयाजे पञ्जत्ता बेइंदिया एवं चेव, एवंजाव चउरिदिया नवरं एकेकं इंदियं वड्डेयव्वंजाव अपजत्ता रयणप्पभापुढविनेरइया पंचिंदियपयोगपरिणया ते सोइंदियचक्खिदियघानिदियजिभिदियफासिंदियपयोगपरिणयाएवं सव्वे भानियव्वा, तिरिक्खजोनियमणुस्सदेवा जाव जे पज्जत्ता सवठ्ठसिद्धअनुत्तरोववाइय जाव परिणया ते सोइंदियचक्विंदिय जाव परिणया४। __ जे अपज्जत्ता सुहुमपुढविकाइयएगिदियओरालियतेयकम्मासरीरप्पयोगपरिणया ते फासिंदियपयोगपरिणयाजे पज्जत्ता सुहुम० एवंचेवबादर० अपज्जत्ता एवं चेव, एवं पञ्जत्तगावि, एवं एएणं अभिलावेणं जस्स जइंदियानि सरीरानि य तानि भानियव्वानि जाव जे य पजत्ता सव्वट्ठसिद्धअनुत्तरोववाइयजाव देवपंचिंदियवेउब्वियतेयाकम्मासरीरपयोपरिणयाते सोइंदियचक्खिंदिय जाव फासिंदियपयोगपरिणया ५। जे अपञ्जत्ता सुहुमपुढविकाइयएगिंदियपयोगपरिणया ते वन्नओ कालवनपरिणयावि नील० लोहिय० हालिद्द० सुकिल्ल० गंधओ सुब्भिगंधपरिणयावि दुन्भिधपरिणयावि रसओ तित्तरस- परिणयवि कडुयरसपरिणयावि कसायरसप० अंबिलरसप० महुररसप० फासओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy