________________
३५३
शतकं-८, वर्गः-, उद्देशकः-१ कक्खडफासपरि० जाव लुक्खफासपरि० संठाणओ परिमंडलसंठाणपरिणयावि वट्ट० तंस० चउरंस० आयतसंठा-णपरिणयावि, जे पजत्ता सुहमपुढवि० एवं चेव एवंजहाणुपुव्वीए नेयव्वं जाव जे पज्जत्ता सव्वट्ठ-सिद्धअनुत्तरोववाइय जाव पिरणयावि ते वन्नओ कालवन्त्रपरिणयावि जाव आययसंठाणपरिणयावि६।
जे अपज्जत्ता सुहुमपुढवि० एगिदियओरालियतेयाकम्मासरीरप्पयोगपरिणया ते वन्नओ कालवनपरि० जाव आययसंठाणपरि० जे पज्जत्ता सुहुमपुढवि० एवं चेव, एवं जहाणुपुव्वीए नेयव्वं जस्स जइ सरीरानि जाव जे पज्जत्ता सव्वट्ठसिद्धअनुत्तरोववाइयदेवपंचिंदियविउव्वियेयाकम्मासरीराजाव पिणया ते वन्नओ कालवनपरिणयावि जाव आयतसंठाणपरिणयावि७
जे अपज्जत्ता सुहुमपुढविकाइयएगिदियफासिंदियपयोगपरिणया ते वन्नओ कालवन्नपरिणया जाव आययसंठाणरिणयावि जे पज्जत्ता सुहुमपुढवि एवं चेव एवं जहाणुपुवीए जस्स जइ इंदियानि तस्स तत्तियानि भनियव्वानि जाव जे पञ्जत्ता सव्वट्ठसिद्धअनुत्तरजावदेवपंचिंदियसोइंदिय जाव फासिंदियपयोगपरिणयावि ते वन्नओ कालवन्नपरिणया जाव आययसंठाणपरिणयावि८।
जे अपजत्ता सुहुमपुढविकाइयएगिंदियओरालियतेयाकम्माफासिंदियपयोगपरिणया ते वन्नओ कालवनपरिणयावि जाव आयतसंठाणप० जे पज्जत्ता सुहुमपुढवि० एवं चेव, एवं जहानुपुबीए जस्सजइ सरीरानिइंदियानि यतस्स तइ भानियव्वा जावजे पज्जतता सव्वट्ठसिद्धअनुत्तरोववाइया जाव देवपंचिंदियवेउव्वियतेयाकम्मा सोइंदिय जाव फासिंदियपयोगपरि० ते वन्नओ कालवन्नपरि० जाव आयसंठाणपरिणयावि एवं एए नव दंडगा ९॥
वृ. एकेन्द्रियादिसर्वार्थःसिद्धदेवान्तजीवभेदविशेषितप्रयोगरिणतानां पुद्गलानांप्रथमो दण्डकः, तत्र च 'आउक्काइयएगिदिय एवं चेव'त्ति पृथिवीकायिकैकेन्द्रियप्रयोगपरिणता इव अप्कायिकैकेन्द्रियप्रयोगपरिणतावाच्याइत्यर्थः एवंदुयओत्ति पृथिव्यप्कायप्रयोगपरिणतेष्विव द्विको-द्विपरिणामो द्विपादो वा भेदः-सूक्ष्मबादरविशेषणः कृतस्तेस्तथा ते जः कायिकैकेन्द्रियप्रयोगपरिणतादिषु वाच्य इत्यर्थः, 'अनेगविह'त्ति पुलाककृमिकादिभेदत्वाद् द्वीन्द्रियाणां, त्रीन्द्रियप्रयोगपरिणताअप्यनेकविधाः कुन्थुपिपीलिकादिभेदत्वात्तेषां, चतुरिन्द्रियप्रयोगपरिणता अप्यनेकविधा एव मक्षिकामशकादिभेदत्वात्तेषाम्, एतदेव सूचयन्नाह-‘एवं तेइंदी'त्यादि।
_ 'सुहुमपुढविकाइए'इत्यादि सर्वार्थसिद्धदेवान्तः पर्याप्तकापर्याप्तकविशेषणो द्वितीयो दण्डकः, तत्र ‘एक्कक्के'त्यादि एकैकस्मिन् काये सूक्ष्मबादरभेदाद्विविधाः पुद्ला वाच्याः, तेच प्रत्येकं पर्याप्तकापर्याप्तकभेदात्पुनर्द्विविधा वाच्या इत्यर्थः । _ 'जे अपज्जत्ता सुहुमपुढवी'त्यादिरौदारिकादिशरीरविशेषणस्तृतीयो दण्डकः, तत्र च 'ओरालियतेयाकम्मसरीरपओगपरिणय'त्ति औदारिकतैजसकार्मणशरीराणां यः प्रयोगस्तेन परिणता येते तथा, पृथिव्यादीनां हि एतदेव शरीरत्रयं भवतीतिकृत्वा तत्प्रयोगपरिणता एव ते भवन्ति, बादरपर्याप्तकवायूनां त्वाहारकवर्जशरीरचतुष्टयं भवतीतिकृत्वाऽऽह-नवरं जेपज्जत्ते त्यादि । “एवं गब्भवतियाविअपज्जत्तग'त्ति वैक्रियाहारकशरीराभावाद् गर्भव्युत्क्रान्तिकाअप्यपर्याप्तका 15 23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org