SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३५४ भगवतीअङ्गसूत्रं ८/-/१/३८३ मनुष्यास्त्रिशरीरा एवेत्यर्थः। 'जे अपज्जत्ता सुहुमपुढवी'त्यादिरिन्द्रियविशेषणश्चतुर्थो दण्डकः ४ । 'जे अपज्जत्ता सुहुमपुढवी'त्यादिरौदारिकादिशरीरस्पर्शादीन्द्रियविशेषणः पञ्चमः ५। 'जे अपज्जत्ता सुहुमपुढवी'त्यादि वर्णगन्धरसस्पर्शसंस्थानविशेषणः षष्ठः ६। एवमौदारिकादिशरीरवर्णादिभावविशेषणः सप्तमः ७। इन्द्रियवर्णादिविशेषणोऽष्टमः ८॥ शरीरेन्द्रियवर्णादिविशेषणो नवम ९ इति। अत एवाह एते नव दण्डकाः॥ मू. (३८४) मीसापरिणया णं भंते ! पोग्गला कतिविहा पन्नता!, गोयमा ! पंचविहा पन्नत्ता, तंजहा-एगिंदियमीसापरिणया जाव पंचिंदियमीसापरिणया एगिदियमीसापरिणयाणं भंते ! पोग्गला कतिवहा पन्नत्ता ?, गोयमा! । एवं जहा पओगपरिणएहिं नव दंडगा भनिया एवंमीसापरिणएहिविनवदंडगाभानियव्वा, तहेव सव्वंनिरवसेसं, नवरंअभिलावोमीसापरिणया भानियव्वं, सेसंतंचेव, जावजे पज्जत्ता सव्वठ्ठसिद्धअनुत्तर जाव आययसंठापणपरिणयावि ॥ वृ.मिश्रपरिणतेष्वप्येत एव नव दण्डका इति। मू. (३८५) वीससापरिणया णं भंते ! पोग्गला कतिविहा पन्नत्ता?, गोयमा! पंचविहा पन्नत्ता, तंजहा-वन्नपरिणया गंधपरिणयारसपरिणया फासपरिणयासंठाणपरिणयाजेवनपरिणया ते पंचविहा पन्नत्ता, तंजहा-कालवन्नपरिणया जाव सुकिल्लवनपरिणया। जे गंधपरिणया ते दुविहा पन्नत्ता, तंजहा-सुब्भिगंधपरिणयावि दुब्भिगंधपरिणयावि, एवं जहा पन्नवणापदे तहेव निरवसेसं जाव से संठाणओ आयगतसंठाणपरिणया ते वन्नओ कालवनपरिणयावि जाव लुक्खफासपरिणयावि।। वृ. अथ विश्रसापरिणतपुद्लांश्चिन्तयति-'वीससापरिणया ण'मित्यादि, ‘एवं जहा पन्नवणापए'त्ति तत्रैवमिदं सूत्रं-'जे रसपरिणया ते पंचविहा पन्नत्ता, तंजहा-तित्तरसपरिणया एवंकडुय० कसाय० अंबिल० महुररसपरिणया, जे फासपरिणयातेअट्ठविहा प००-कक्खडफासपरिणयाएवंमउय० गरुय० लहुय० सीय०उसिण निद्ध० लुक्खफासपरिणया य' इत्यादि अथैकं पुद्गलद्रव्यमाश्रित्य परिणामं चिन्तयन्नाह मू. (३८६) एगे भंते ! दब्बे किं पयोगपरिणए मीसापरिणेए वीससापरिणए?, गोयमा! पयोगपरिणए वा मीसापरिणए वा वीससापरिणए वा। जइ पयोगपरिणए किं मणप्पयोगपरिणए वइप्पयोगपरिणए कायप्पयोगपरिणए?, गोयमा! मणप्पयोगपरिणए वा वइप्पयोगपरिणए वा कायप्पओगपरिणए वा। जइमणप्पओगपरिणएकिंसच्चमणप्पओगपरिणएमोसमणपपयोग० सच्चामोसमणप्पयो० असच्चामोसमणप्पयो०?, गोयमा! सच्चमणप्पयोगपरिणए० मोसमणप्पयोग० सच्चामोसमणप्प० असच्चामोसमणप्प०, जइसच्चमणप्पओगप० किं आरंभसच्चमणप्पयो० अनारंभसच्चमणप्पयोगपरि० सारंभसच्चमणप्पयोग० असारंभसच्चमण समारंभसच्चमणप्पयोगपरि० असमारंभसच्चमणप्पयो-गपरिणए?, गोयमा! आरंभसच्चमणप्पओगपरिणए वाजाव असमारंभसच्चमणप्प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy