SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ शतकं-७, वर्गः-, उद्देशकः-९ '३४१ साहस्सीओ वहियाओ। तेणं भंते ! मणुया निस्सीला जाव उववन्ना?, गोयमा! तत्थ णं दस साहस्सीओ एगाए मच्छीए कुञ्छिसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पच्चायाए, अवसेसा ओसन्नं नरगतिरिक्खजोनिएसु उववन्ना। मू. (३७४) कम्हाणंभंते! सक्के देविंद देवराया चमरे असुरिदै असुरकुमारराया कूनियस्स रनो साहेज़ दलइत्था। गोयमा! सक्केदेविंदेदेवरायापुव्वसंगतिएचमरे असुरिंदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सक्के देविंदे देवरायाचमरे यअसुरिंदे असुरकुमारराया कूनियस्सरन्नो साहिलं दलइत्था। मू. (३७५) बहुजणे णं भंते ! अन्नमन्स एवमाइक्खंति जाव परुति एवं खलु बहवे मणुस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, से कहमेयं भंते ! एवं?, गोयमा ! जन्नं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उववत्तारो भवंति जे ते एवमाहंसुमिच्छंते एवमाहंसु अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि। एवं खलु गोयमा! तेणंकालेणं तेणंसमएणं वेसाली नामनगरी होत्था, वन्नओ, तत्थणं वेसालीए नगरीए वरुणे नामं नागनत्तुए परिवसइ अड्डेजाव अपरिभूए समणोवासए अभिगयजीवा जीवा जावपडिलाभेमाणेछटुंछट्टेणं अनिक्खित्तेणंतवोकम्मेणंअप्पाणंभावेमाणे विहरति, तएणंते वरुणे नागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणंबलाभियोगेणंरहमुसले संगामे आणत्ते समाणे छट्ठभत्तिए अट्ठमभत्तं अनुवट्टेति अट्ठमभत्तं अनुवट्टेता कोडुंबियपुरिसे सद्दावेइ २ एवं वदासी खिप्पामेव भो देवाणुप्पिया! चाउग्घंटेआसरहंजुत्तामेव उवठ्ठावेह हयगयरहपवर जाव सन्नाहेत्ता मम एयमाणत्तियं पञ्चप्पिणह। तएणं से कोडुबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेंति हयगयरह जाव सन्नाहेति २ जेणेव वरूणे नागनत्तुएजाव पञ्चप्पिणंति, तएणं से वरुणे नागनत्तुए जेणेव मज्झणघरे तेणेव उवागच्छतिजहा कूणिओजावपायच्छितेसव्वालंकारविभूसिएसनद्धबद्ध सकोरेंटमल्लदामेणं जाव धरिजमाणेणं अनंगगणनायग जाव दूयसंधिपाल सद्धिं संपरिवुडे मजणधराओ पडिनिक्खमति पडिनिक्खमित्ताजेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छइत्ता चाउग्घंटं आसहं दुरूहइ २ हयगयरह जाव संपरिवुडे महया भडचडगर० जाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइरत्ता रहमुसलं संगामं ओयाओ। तए णं से वरुणे नागणत्तुए रहमुसलं संगामं ओयाए समाणे अयमोयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगामं संगामेमाणस्सजे पुब्बिं पहणइ से पडिहमित्तए अवसेसे नो कप्पतीति, अयमेयारूवं अभिग्गहं अभिगेण्हइ अभिगेण्हइत्ता रहमुसलं संगाम संगामेति, तएणंतस्स वरुणस्स नागनत्तुयस्सरहमुसलंसंगाम संगामेमाणस्स एगे पुरिसे सरिसए सरिसत्तए www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy