SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०४ भगवतीअगसूत्रं १/-/८/९३ ते चापर्याप्तयाकालेऽवगन्तव्या इति । 'नवरं सिद्धवज्जा भाणियव्य'त्ति, औधिकजीवेषु सिद्धाः सन्ति मनुष्येषु तु नेति मनुष्यदण्डके वीर्यं प्रति सिद्धस्वरूपं नाध्येयमिति । शतकं-१ उद्देशकः-८ समाप्तः -शतकं-१ उद्देशकः-९:वृ.अष्टमोद्देशकान्तेवीर्यमुक्तं, वीर्याच्चजीवा गुरुत्वाद्यासादयन्तीतिगुरुत्वादिप्रतिपादनपरः तथा सङ्ग्रहण्यां यदुक्तं 'गुरुए'त्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम् मू. (९४) कहन्नं भंते ! जीवा गरुयत्तं हव्वमागच्छन्ति?, गोयमा ! पाणाइवाएणं मुसावाएणं अदिन्ना० मेहुण० परि० कोह० माण० माया० लोभ० पे० दोस० कलह० अब्भक्खाण० पेसुन्न० रतिअरति० परपरिवाय० मायामोसमिच्छदंसणसल्लेणं० एव खलु गोयमा! जीवा गरुयत्तं हव्वमागच्छंति। कहनं भंते ! जीवा लहुयत्तं हव्वमागच्छंति?, गोयमा ! पाणाइवायवेरमणेणं जाव मिच्छदंसणसल्लवेरमणेणं एवं खलु गोयमा! जीवा लहुयत्तंहव्वमागच्छन्ति, एवं संसारं आउलीकरेंति एवं परित्तीकरेंति दीहीकरेंति हस्सीकरेंति एवं अनुपरियदृति एवं वीइवयंति-पसत्था चत्तारि अप्पसत्था चत्तारि। वृ. 'गरुयत्तंति 'गुरुकत्वम्' अशुभकर्मोपचयरूपमधस्ताद्गमनहेतुभूतं 'लघुकत्वं' गौरवविपरीतम्, एवम् ‘आलीकरिति त्ति, इहैवंशब्दः पूर्वोक्ताभिलापसंसूचनार्थः, स चैवम्'कहन्नं भंते ! जीवा संसारं आउलीकरेंति?, गोयमा! पाणाइवाएण'मित्यादि, एवमुत्तरत्रापि, तत्र ‘आउलीकरेंति' प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः। . ___'परित्तीकरेंति'त्ति स्तोकं कर्वन्ति कर्मभिरेव, 'दीहीकरेंति'त्ति दीर्घ प्रचुरकालमित्यर्थः, 'हस्सीरकेंति'त्ति अल्पकालमित्यर्थः 'अणुपरियटुंति'त्ति पौनः-पुन्येन भ्रमन्तीत्यर्थः, वीइवयंति'त्ति व्यतिव्रजन्तिव्यतिक्रामन्तीत्यर्थः, ‘पसत्थाचत्तारित्ति लघुत्वपरीतत्वहस्वत्वव्यतिव्रजनदण्डकाः प्रशस्ताः मोक्षाङ्गत्वात्, ‘अप्पसत्था चत्तारित्ति गुरुत्वाकुलत्वदीर्घत्वानुपरिवर्तनदण्डकाअप्रशस्ताः अमोक्षाङ्गत्वादिति ॥ गुरुत्वलघुत्वाधिकारादिदमाह मू. (९५) सत्तमेणं भंते ओवासंतरे किं गुरुएलहुए गुरुयलहुए अगुरुयलहुए?, गोयमा नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए। सत्तमेणं भंते! तणुवाए किंगुरुए लहुए गुरुयलहुए अगुरुयलहुए?, गोयमा! नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए। एवं सत्तमे घनवाए सत्तमे घनोदही सत्तमा पुढवी, उवासंतराइं सव्वाइं जहा सत्तमे ओवासंतरे, (सेसा) जहा तणुवाए, एवं-ओवासवायधणउदहि पुढवी दीवा य सागरा वासा । नेरइया णं भंते ! किं गुरुया जाव अगुरुलहुया?, गोयमा ! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुलहुयावि। से केणटेणं ?, गोयमा ! वेउब्वियतेयाई पडुच्च नो गुरुया नो लहुया गुरुयलहुया नो अगुरुलहुया, जीवं च कम्मणं च पडुच्च नो गुरुया नो लहुया नो गुरुयलहुया अगुरुयलहुया, से For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy