SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०३ शतकं-१, वर्गः-, उद्देशकः-८ सद्धिं संगाम संगामेन्ति, तत्थ णं एगे पुरिसे पराइणइ एगे पुरिसे पराइजइ, से कहमेयं भंते! एवं ?, गोयमा ! सवीरिए पराइणइ अवीरिए पराइज्जइ। से केणटेणं जाव पराइजइ ?, गोयमा ! जस्स णं वीरियवज्झाइं कम्माइं नो बद्धाइं नो पुट्ठाइंजावनो अभिसमन्नागयाइंनोउदिन्नाइंउवसंताइंभवंति सेणंपराइणइ, जस्सणंवीरियवज्झाई कम्माइंबद्धाइं जाव उदिन्नाइंनो उवसंताइंभवंति से णं पुरिसे पराइज्जइ। से तेणढेणं गोयमा! एवं वुच्चइसवीरिए पराइणइ अवीरिए पराइज्जइ । वृ. ‘सरिसय'त्ति सशकौ कौशलप्रमाणादिना “सरित्तय'त्ति ‘सध्क्त्व चौ' सशच्छवी 'सरिव्वय'त्तिसग्वयसौ समानयौवनाद्यवस्थौ ‘सरिसभंडमत्तोवगरण'त्तिभाण्डं-भाजनंमृन्मयादि मात्रो-मात्रयायुक्त उपधि सच कांस्यभाजनादिभोजनभण्डिका भाण्डमात्रावा-गणिमादिद्रव्यरूपः परिच्छदः उपकरणानि-अनेकधाऽऽवरणप्रहरणादीनि ततः सहशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा। अनेनस समानविभूतिकत्वंतयोरभिहितं, 'सवीरिए'त्तिसवीर्य 'वीरियवज्झाईति वीर्य वध्यं येषां तानि तथा ।। वीर्यप्रस्तावादिदमाह मू. (९३) जीवाणंभंते! किंसवीरिया अवीरिया?, गोयमा! सवीरियाविअवीरियावि, से केणतुणं?, गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावन्नगा य असंसारसमावनगा य, तत्थणंजेते असंसारसमावन्नगातेणं सिद्धा, सिद्धाणंअवीरिया, तत्थणंजेतेसंसारसमावन्नगा तेदुविहा पन्नत्ता, तंजहा-सेलेसिपडिवन्नगाय असेलेसिपडिवन्नगाय, तत्थणंजे ते सेलेसिपडिवन्नगा तेणं लद्धिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, तत्थ णंजे ते असेलेसिपडिवनगा तेणं लद्धिवीरिएणं सवीरिया करणवीरिएणं सवीरियावि अवीरियावि, से तेणठेणं गोयमा ! एवं वुच्चइ-जीवा दुविहा पण्णत्ता, तंजहा-सवीरियावि अवीरियावि। नेरइयाणंभंते! किंसवीरिया अवीरिया?, गोयमा! नेरइया लद्धिवीरिएणं सवीरिया करणवीरिएणं सवीरियावि अवीरियावि, से केणट्टेणं ?, गोयमा ! जेसि णं नेरइयाणं अस्थि उट्ठाणे कम्मे बलेवीरिएपुरिसक्कारपरक्कमेतेणंनेरइया लद्धिवीरिएणविसवीरिया करणवीरिएणवि सवीरिया, जेसिणं नेरइयाणं नथि उठाणे जाव परक्कमे ते णं नेरइया लद्धिवीरिएणं सवीरिया करणवीरिएणंअवीरिया, सेतेणटेणं०, जहानेरइयाएवंजाव पंचिदियतिरक्खजोणिया, मणुस्सा जहा ओहिया जीवा, नवरं सिद्धवजा भाणियव्वा, वाणमंतरजोइसेवमाणिया जहा नेरइया॥स सेवं भंते ! सेवं भंते ! ति॥ वृ. 'सिद्धा णं अवीरिय'त्ति सकरणवीर्याभावादवीर्या सिद्धाः 'सेलेसिपडिवनगा यत्ति शीलेशः-सर्वसंवररूपचरणप्रभुस्तस्येयमवस्था शैलेशोवा-मेरुस्तस्येवयाऽवस्था स्थिरतासाधात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्चहस्वाक्षरोच्चारकालमाना तां प्रतिपन्नका येते तथा, 'लद्धिवीरिएणं सवीरिए'ति वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यस्य लब्धि सैव तद्धेतुत्वाद्वीर्यं लब्धिवीर्यं तेन सवीर्या, एतेषां च क्षायिकमेव लब्धिवीर्यं । 'करणवीरिएणं'ति लब्भिवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीर्यं, 'करणवीरिएणं सवरियाविअवीरियावि'त्त तत्र ‘सवीर्या': उत्थानादिक्रियावन्तः अवीर्यास्तूत्थानादिक्रियाविकलाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy