SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्ग:-, उद्देशकः-९ १०५ तेणटेणं जाव वेमाणिया, नवरं नाणत्तंजाणियव्वं सरीरेहिं । धम्मत्थिकाए जावजीवत्थिकाए चउत्थपएणं । पोग्गलत्थिकाएणंभंते! किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए?, गोयमा ! नो गुरुए नो लहुए गुरुयलहुएवि अगुरुयलहुएवि, से केणटेणं?, गोयमा! गुरुयलहुयदव्वाइं पडुच्च नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए, अगुरुयलहुयदव्वाइं पडुच्च नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए, समया कम्माणि य चउत्थपदेणं। कण्हलेसा णं भंते ! किं गुरुया जाव अगुरुयलहुया ?, गोयमा! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुयलहुयावि, से केणटेणं?, गोयमा! दव्वलेसं पडुच्च ततियपदेणं भावलेसं पडुच्च चउत्थपदेणं, एवं जाव सुक्कलेसा, दिट्ठीदंसणनाणअन्नाणसण्णा चउत्थपदेणं नेयव्वाओ, हेडिल्ला चत्तारिसरीरा नायव्वाततियपदेणं, कम्मय चउत्थयपएणं, मणजोगो वइजोगोचउत्थएणं पदेणं, कायजोगो ततिएणं पदेणं, सागारोवओगो अनागारोवओगो चउत्थपदेणं, सव्वपदेसा सव्वदव्वा सव्वपज्जवा जहापोग्गलत्थिकाओ, तीतद्धा अणागयद्धा सव्वद्धा चउतथएणं पदेणं । वृ. इह चेयं गुरुलघुव्यवस्था॥१॥ “निच्छयओ सव्वगुरुंसव्वलहुं वा न विजए दव्वं । ववहारओ उ जुज्जइ बायरखंधेसुनऽन्नेसु॥ ॥२॥ अगुरुलहू चउफासो अरूविदव्वा य होंति नायव्वा । सेसा उ अट्ठफासा गुरुलहुया निच्छयणयस्स ।। 'चउफास'त्तिसूक्ष्मपरिणामानि अट्ठफास'त्तिबादराणि, गुरुलघुद्रव्यंरूपि, अगुरुलघुद्रव्यं त्वरूपि रूपि चेति, व्यवहारतसतु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानिगुरुर्लाष्टोऽधोगमनात्, लघुधूमः ऊर्द्धगमनात्, गुरुलघुर्वायुस्तिर्यग्गमनात्, अगुरूलघ्वाकाशं तत्स्वभावात्वादिति । एतानि चावकाशान्तरादिसूत्राण्येतदाथाऽनुसारेणावगन्तव्यानि, तद्यथा॥१॥ “ओवासवायघनउदहीपुढविदीवा य सागरा वासा। नेरइयाई अस्थिय समया कम्माइ लेसाओ॥ ॥२॥ दिट्ठी दंसणनाणे सन्नि सरीरा य जोग उवओगे । दव्वपएसा पज्जवतीयाआगामिसव्वद्ध ॥ त्ति 'वेउव्वियतेयाइं पडुच्च'त्ति नारकादौ वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैक्रियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका एव, यदाह “ओरालियवेउब्वियआहारगतेय गुरुलहू दव्वं"ति, ‘जीवं च कम्मणं च पडुच्च'त्ति जीवापेक्षया कार्मणशरीरापेक्षया च नारका अगुरुलघुका एव, जीवस्यारुपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् कार्मणवर्गणानां चागुरुलघुत्वात्, आह च “कम्मगमणभासाई एयाइं अगुरुलहुयाई"ति । 'नाणत्तं जाणियव्वं सरी रेहि'ति, यस्य यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राण्यध्येयानीतिहृदयं, तत्रासुरादिदेवा नारकवद्वाच्याः, पृथिव्यादयस्तुऔदारिकतैजसेप्रतीत्यगुरुलघवोजीवंकार्मणंचप्रतीत्यागुरुलघवः इति, वायवस्तु औदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पञ्चेन्द्रियतिर्यञ्चोऽपि, Jain Education International For For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy