SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६८ भगवतीअङ्गसूत्रं ६/-/१/२७४ टेणं०?, गोयमा! असुरकुमाराणं चउब्विहे करणे पन्नते, तंजहा-मनकरणे वयकरणे कायकरणे कम्मकरणे, इच्चेएणंसुभेणं करणेणं असुरकुमाराणं करणओ सायं वेयणं वेयंति नो अकरणओ, एवं जाव थनियकुमाराणं । पुढविकाइयाणं एवामेव पुच्छा, नवरं इच्छेएणं सुभासुभेणं करणेणं पुढविकाइया करणओ वेमायाएवेयणं वेयंति नो अकरणओ, ओरालियसरीरा सव्वे सुभासुभेणं वेमायाए । देवा सुभेणं सायं ॥ वृ. 'कम्मकरणं ति कर्मविषयं करणं-जीववीर्यं बन्धनसङ्कमादिनिमित्तभूतं कर्मकरणं 'वेमायाए'त्ति विविधमात्रया कदाचित्सातां कदाचिदसातामित्यर्थः । मू. (२७५) जीवा णं भंते ! किं महावेयणा महानिज्जरा १ महावेदणा अप्पनिजरा २ अप्पवेदणा महानिजरा ३ अप्पवेदणा अप्पनिजरा ४?, गोयमा! अत्थेगतिया जीवा महावेदणा महानिजरा १ अत्यंगतिया जीवा महावेयणा अप्पनिजरा २ अत्थेगतिया जीवा अप्पवेदणा महानिजरा ३ अत्थेगतिया जीवा अप्पवेदणा अप्पनिजरा४। से केणढेणं०?, गोयमा! पडिमापडिवन्नए अनगारे महावेदणे महानिज्जरे छट्ठसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिज्जरा सेलेसिं पडिवन्नए अनगारे अप्पवेदणे महानिज्जरे अनुत्तरोववाइया देवा अप्पवेदणा अप्पनिज्जरे अनुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरा, सेवं भंते २ त्ति। मू. (२७६) महवेदणे य वत्थे कहमखंजणमए य अहिगरणी। तणहत्थे य कवल्ले करण महावेदणा जीवा ।। वृ. 'महावेयणे' इत्यादि सङ्ग्रहगाथा गतार्थाः ।। शतकं-६ उद्देशकः-१ समाप्तः -शतकं-६ उद्देशकः-२:वृ.अनन्तरोद्देशको यएतेसवेदनाजीवा उक्तास्तेआहारका अपिभवन्तीत्याहारोद्देशकः मू. (२७७) रायगिहनगरंजावएवं वयासी-आहारुसोजो पन्नवणाए सो सव्वोनिरवसेसो नेयव्वो । सेवं भंते ! सेवं भंते ! ति॥ वृ.सच प्रज्ञापनायामिव दृश्यः, एवंचासौ- नेरइयाणंभंते! किंसच्चित्ताहारा १ अच्चित्ताहारा २ मीसाहारा ३?, गोयमा ! नो सच्चित्ताहारा १ अच्चित्ताहारा २ नो मीसाहारा ३' इत्यादि ।। शतकं-६ उद्देशकः-२ समाप्तः - शतकं-६ उद्देशकः-:-३ वृ. अनन्तरोद्देशके पुद्गला आहारताश्चिन्तिताः, इह तु बन्धादि इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थःसङ्ग्रहगाथाद्वयम्मू. (२७८) बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए। कम्मट्टितीथिसंजय सर्म इट्ठी य सन्नी य॥ वृ. 'बहुकम्मे'त्यादि, ‘बहुकम्मत्तिमहाकर्मसर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'वत्थे पोग्गला पयोगसा वीससा यत्ति यथा वस्त्रे पुद्गलाः प्रयोगतो विश्रसातश्च चीयन्ते किमेवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy