________________
शतकं-६, वर्गः-, उद्देशकः-१
२६७
यो महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह-'छट्ठी'त्यादि, 'दुधोयतराए'त्ति दुष्करतरधावनप्रक्रियं 'दुवातमतराए'त्ति 'दुर्वाम्यतरकं' दुस्त्याज्यतरकलङ्क 'दुष्परिकम्मतराए'त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुस्त्याज्यतरकलङ्कं 'दुप्परिकम्मतराए'त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तं, 'गाढीकयाईति आत्मप्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाइंति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतानि तताविधमृत्पिण्डवत्।।
(अ)सिलिट्ठिकयाईतिनिधत्तानि सूत्रबद्धाग्नितप्तलोहशलाकाकलापवत् 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्येतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च ‘एवामेवे' त्याद्युपनयवाक्यं सुघटनं स्याद्, यतश्च तानिदुर्विशोध्यानि स्युस्ततः ‘संपगाढ'मित्यादि नोमहापज्जवसाणा भवंति'त्ति, अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणं फलमुक्तमिति नाप्रस्तुतत्वमित्याशङ्कनीयमिति ।
तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं न पुनरिकादिक्लिष्टकर्मजीवापेक्षं,यदपियो महानिर्जरः समहावेदन इत्युक्तं तदपिप्रायिकं, यतो भवत्ययोगी महानिर्जरो महावेदनस्तु भजनयेति ।
'अहिगरनि'त्ति अधिकरणीयत्र लोहकाराअयोधनेन लोहानि कुट्ट्यन्ति आउडेमाणे'त्ति अकुट्टयन् ‘सद्देणं'ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुङ्कृतिरूपेण वा 'घोसेणं'ति तस्यैवानुनादेन ‘परंपराघाएणं'ति परम्परा-निरन्तरता तप्रधानो घातः-ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः, अहाबायरे'त्तिस्थूलप्रकारान्, ‘एवामेवे त्याद्युपनये ‘गाढीकयाई'इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति, 'सुधोयतराए'इत्यादि।
अनेन सुविशोध्यं भवतीत्युक्तं स्यात्, ‘अहाबायराईतिस्थूलतरस्कन्धान्यसाराणीत्यर्थः 'सिढिलीकयाईतिश्लथीकृतानि मन्दविपाकीकृतानि 'निट्टियाइंकयाइंतिनिस्सत्ताकानिविहितानि 'विपरिणामियाइंति विपरिणामं नीतानि स्थितिधातरसघातादिभिः, तानि च वेदना उक्ता, सा च करणतो भवतीति करणसूत्रं, तत्र
मू. (२७४) कतिविहे णं भंते ! करणे पन्नत्ते?, गोयमा ! चउविहे करणे पन्नत्ते, तंजहामनकरणे वइकरणे कायकरणे कम्मकरणे । नेरइयाणं भंते! कतिविहे करणे पन्नत्ते?, गोयमा चउब्बिहे पन्नत्ते, तंजहा-मनकरणे वइकरणेकायकरणे कम्मकरणे४, पंचिंदियाणंसव्वेसिंचउविहे करणे पन्नत्ते । एगिंदियाणंदुविहे-कायकरणेय, विगलेंदियाणं ३-वइकरमे कायकरणे कम्मकरणे
नेरइयाणंभंते! किं करणओ असायं वेयणं वेयंति अकरणओ असायं वेयणं वेदेति?, गोयमा ! नेरइयाणं करणओ असायं वेयणं वेयंति नो अकरणओ असायं वेयणं वेयंति । से केणटेणं ०?, गोयमा! नेरइयाणंचउविहे करणे पन्नत्ते, तंजहा-मणकरणे वइकरणे कायकरणे कम्मकरणे, इच्चेएणं चउविहेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति नो अकरणओ, से तेणटेणं०।
असुरकुमाराणं किं करणओ अकरणओ?, गोयमा! करणओ नो अकरणओ, से केण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org