SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६६ भगवतीअङ्गसूत्रं ६/-/१/२७२ रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः ८ 'कम्म'त्ति कर्मबन्धाभिधायको वनमः ९ 'अन्नउत्थि'त्ति अन्ययूथिकवक्तव्यतार्थो दशमः १० इति । -शतकं-६ उद्देशकः-१:मू. (२७३) सेनूनंभंते! जेमहावेदणे से महानिजरेजेमहानिजरे सेमहावेदणे, महावेदणस्स यअप्पवेदणस्स य से सेएजे पसत्थनिज्जराए?, हंता गोयमा! जेमहावेदणे एवं चेव । छट्ठसत्तमासु णं भंते ! पुढवीसु नेरइया महावेयणा?, हंता महावेयणा, ते णं भंते ! समणेहितो निग्गंथेहितो महानिज्जरतरा ?, गोयमा ! नो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चइ जे महावेदणे जाव पसत्थनिज्जराए? ' गोयमा से जहानामए-दुवे वत्था सिया, एगे वत्थे कमरागरते एगे वत्थे खंजणरागरते, एएसिणं गोयमा! दोण्हं वत्थाणं कयरे वत्थे दुधोयतराए चेव दुवामतराए चेव दुपरिकम्मतराए चेव कयरे वा वत्थे सुधोयतराए चेव सुवामतराए चेव सुपरिकम्मतराए चेव?, जे वा से वत्थे कद्दमरागरत्तेजे वा से वत्थे खंजणरागरते?, भगवं! तत्थ णंजे से वत्थे कद्दमरागरत्ते से णं वत्थे दुधोयतराए चेव दुवामतराए चेव दुप्परिकम्मतराए चेव । एवामेव गोयमा! नेरइयाणंपावाइंकम्माइंगाढीकयाइंचिक्कणीकयाई(अ)सिलिट्ठीकयाई खिलीभूयाइंभवंति संपगाढंपियणं ते वेदणं वेदेमाणानो महानिज्जरा नो महापज्जवसाणा भवंति, से जहा वा केइ पुरिसे अहिगरणिं आकोडेमाणे महया २ सहेणं महया २ घोसेणं महया २ परंपराधाएणं नो संचाएइ तीसे अहिंगरणीए केई अहाबायरे पोग्गले परिसाडित्तए एवामेव गोयमा ! नेरइयाणं पावाई कम्माइं गाढीकयाइं जाव नो महापज्जवसाणाइं भवंति। भगवं! तत्थ जे से वत्थे खंजणरागरत्ते से णं वत्थे सुधोयतराए चेव सुवामतराए चेव सुपरिकम्मतराएचेव, एवामेव गोयमा! समणाणं निग्गंथाणंअहाबायराइंकम्माइंसिढिलीकयाई निट्ठियाई कडाई विप्परिणामियाइंखिप्पामेव विद्धत्थाई भवंति, जावतियं तवतियंपिणं ते वेदणं वेदेमाणे महानिज्जरामहापज्जवसाणा भवंति। से जहानामए केइ पुरिसेसुक्कतणहत्थयंजायतेयंसि पक्खिवेज्जा सेनूनगोयमा! सेसुक्केतणहत्थएजायतेयंसिपक्खित्तेसमाणे खिप्पामेवमसमसाविज्जति हंता मसमसाविज्ञति। एवामेव गोयमा! समणाणंनिग्गंथाणंअहाबायराइंकम्माइंजावमहापज्जवसाणाभवंति, से जहानामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता विद्धंसमागच्छइ, एवामेव गोयमा! समणाणं निग्गंथाणंजाव महापज्जवसाणा भवंति, सेतेणटेणंजे महावेदणे से महानिज्जरे जाव निजराए। __ वृ. ‘से नूनं भंते ! जे महावयणे' इत्यादि, ‘महावेदनः' उपसर्गादिसमुद्भूतविशिष्टपीडः 'महानिर्जरः' विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाविर्भावनाय जेमहानिजरे' इत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्यचमध्ये सश्रेयान्यः ‘प्रशस्तनिर्जराकः' कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्नः, प्रश्नता च काकुपाठादवगम्या, हन्तेत्याधुत्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान् महावीरो ज्ञातं, द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy