SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६९ शतकं-६, वर्गः-, उद्देशकः-३ जीवानामपीति वाच्यं, ‘साइए'त्ति वस्त्रस्य सादिपुद्गलचयः, एवं किंजीवानामप्यसौ ? इत्यादि प्रश्नः, उत्तरं च वाच्यं 'कम्मट्टिईत्ति कर्मस्थितिर्वाच्या, 'थिइ'त्ति किं स्त्री पुरुषादिर्वा कर्म बन्घाति ? इति वाच्यं, 'संजय'त्ति किं संयतादि ? “सम्मदिट्टित्ति किं सम्यग्दृष्टयादि ?, एवं सज्ञी। मू. (२७९) भविय दंसण पज्जत्ते भासवपरत्त नाणजोगे य । अवओगाहारगसुहुमचरिमबंधी य अप्पबहुं । वृ. भव्यो दर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी योगी उपयोगी आहारकः सूक्ष्मः चरमः 'बंधेय'त्ति एतानाश्रित्य बन्धो वाच्यः, 'अप्पबहुं तिएषामेव स्त्रीप्रभृतीनां कर्मबन्धकानांपरस्परेणाल्पबहुता वाच्येति । तत्र बहुकर्मद्वारे मू. (२८०) से नूनं भंते ! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सव्वओ पोग्गला बझंति सव्वओ पोग्गला चिजंति सव्वओ पोग्गला उवचिजंति सया समियं च णं पोग्गला बझंति सया समियंपोग्गला चिजंति सया समियं पोग्गला उवचिजंति सया समियं च गंतस्स आयादुरूवत्ताएदुवन्नत्ताए दुगंधत्ताएदुरसत्ताए दुफासत्ताए अनिद्वत्ताए अकंत० अप्पिय० असुभ० अमणुन्न० अमणामत्ताए अनिच्छियत्ताएअभिज्झियत्ताए अहत्ताए नो उद्धृत्ताए अकंत० अप्पिय० असुभ० अमणुन० अमणामत्ताए अनिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उद्दताए दुक्खत्ताए नो सुहत्ताए भुजो २ परिणमंति? हंता गोयमा ! महाकम्मस्स तं चेव । से केणतुणं०?, गोयमा! से जहानामए-वत्थस्स अहयस्स वा धोयस्स वा तंतुगयस्स वा आनुपुव्वीए परिभुजमाणस्स सव्वओ पोग्गला वझंति सव्वओ पोग्गलाचिजंतिजाव परिणमंति से तेणतुणं०। से नूनं भंते ! अप्पासवस्स अप्पकम्मस्स अप्पकिरियस्स अप्पवेदणस्स सव्वओ पोग्गला भिजंति सव्वओ पोग्गला छिजंति सव्वओ पोग्गला विद्धंसंति सव्वओ पोग्गला परिविद्धंसंति सया समियं पोग्गला भिजति पोग्गला छिज्जति विद्धस्संति परिविद्धस्संति सया समियंचणं तस्स आया सुरूवत्ताए पसत्थं नेयव्वं जाव सुहुत्ताए नो दुक्खत्ताए भुजो २ परिणमंति?, हंता गोयमा जाव परिणमंति। से केणढेणं०?, गोयमा! से जहानामए-वत्थस्स जल्लियस्स वा पंकियस्स वा मइल्लियस्स वारइल्लियस्स वा आनुपुव्वीएपरिकम्मिजमाणस्स सुद्धणं वारिणा धोवेमाणस्स पोग्गला भिजंति जाव परिणमंति से तेणट्टेणं०॥ वृ.'महाकम्मस्से'त्यादि, महाकर्मणः स्थित्याद्यपेक्षया महाक्रियस्य' अलघुकायिक्यादिक्रियस्य ‘महाश्रवस्य' बृहन्मित्यात्वादिकर्मबन्धहेतुकस्य ‘महावेदनस्य' महापीडस्य 'सर्वतः' सर्वासु दिक्षु सर्वान् वाजीवप्रदेशानाश्रित्य बध्यन्ते आसङ्कलनतः चीयन्ते-बन्धनतः उपचीयन्तेनिषेकर- चनतः, अथवा बध्यन्ते-बन्धनतः चीयन्ते-निधत्ततः उपचीयन्ते निकाचनतः ‘सया समियंति 'सदा सर्वदा, सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह-‘समितं' सन्ततं 'तस्सआय'त्ति यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा बाह्यात्मा शरीरमित्यर्थः। 'अनिकृत्ताए'त्ति इच्छाया अविषयतया 'अकंतत्ताए'त्ति असुन्दरतया 'अप्पियत्ताए'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy