________________
भगवती अङ्गसूत्रं ६/-/३/२८०
अप्रेमहेतुतया 'असुभत्ताए 'त्ति इच्छाया अविषयतया 'अकंतत्ताए' त्ति असुन्दरतया 'अप्पियत्ताए 'त्ति अप्रेमहेतुतया 'असुभत्ताए 'त्ति अमङ्गल्यतयेत्यर्थः 'अमणुन्नत्ताए' त्तिन मनसा भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तद्भावस्तत्ता तया, 'अमणामत्ताए 'त्ति न मनसा अम्यते गम्यते संस्मरणतोऽमनोऽभ्यस्तद्भावस्तत्ता तया, प्राप्तुमवाञ्छितत्वेन, ‘अनिच्छियत्ताए’त्ति अनीप्सिततया प्राप्तुमनभिवाञ्छितत्वेन ‘अभिज्झियत्ताए 'त्ति भिध्या - लोभः सा संजाता यत्र सो भिध्यितो न भिध्यितोऽभिध्यितस्तद्भावसतत्ता तया 'अहत्ताए' त्ति जघन्यतया ।
२७०
'नो उड्डत्ताए' त्ति न मुख्यतया 'अहयस्स व'त्ति अपरिभुक्तस्य 'धोयस्सव' ति परिभुज्यापि प्रक्षालितस्य ' तंतुगयस्स व 'त्ति तन्त्रात् तुरीवेमादेरपनीतमात्रस्य, 'बज्झती' त्यादिना पदत्रयेणेह वस्त्रस्य पुद्गलानां च यथोत्तरं सम्बन्धप्रकर्ष उक्तः, 'भिज्ज्रंति' त्ति प्राक्तनसम्बन्धविशेषत्यागात् ‘विद्धंसंति’त्ति ततोऽधः पापात् 'परिविद्धंसंति 'त्ति निशेषतया पातात् 'जल्लियस्स' त्ति 'यल्लिस्य' यानलगनधर्मोपेतमलयुक्तस्य 'पंकियस्स'त्ति आर्धमलोपेतस्य 'मइल्लियस्स' त्ति कठिनमलयुक्तस्य 'रइल्लियस्स' त्ति रजोयुक्तस्य 'परिकम्मिज्जमाणस्स' त्ति क्रियमाणशोधनार्थोपक्रमस्य ॥
मू. (२८१) वत्थस्स णं भंते! पोग्गलोवचए किं पयोगसा वीससा ?, गोयमा ! पओगसावि वीससावि । जहा णं भंते! वत्थस्स णं पोग्गलोवचए पओगसावि वीससावि तहा णं जीवाणं कम्मोवचए किं पओगसा वीससा ?, गोयमा ! पओगसा नो वीससा ।
सेकेणट्टेणं० ?, गोयमा ! जीवाणं तिविहे पओगे पन्नत्ते, तंजहा- मणप्पओगे वइ० का० इच्चेतेणं तिविहेणं पओगेणं जीवाणं कम्मोवचए पओगसा नो वीससा, एवं सव्वेसिं पंचेंदियाणं तिविहे पओगे भानियव्वे ०
पुढविकाइयाणं एगविणं पओगेणं एवं जाव वणस्सइकाइयाणं, विगलिंदियाणं दुविहे पओगे पन्नत्ते, तंजहा- वइपओगे य कायप्पओगे य, इचेतेणं दुविहेणं पओगेणं कम्मोवचए पओगसा नो वीससा, से एएणट्टेणं जाव नो वीससा एवं जस्स जो पओगो जाव वेमानियाणं ॥ वृ. वस्त्रेत्यादिद्वारे 'पओगसा वीससा य'त्ति छान्दसत्वात्, 'प्रयोगेण' पुरुषव्यापारेण 'विश्रसया' स्वभावेनेति । 'जीवाणं कम्मोवचए पओगसा नो वीसस' त्ति प्रयोगेणैव, अन्यथाऽयोगस्यापि बन्धप्रसङ्गः ।।
मू. (२८२) वत्थस्स णं भंते! पोग्गलोवचए किं सादीए सपज्जवसिए १ सादीए अपज्जवसिते २ अनादी सपज्ज० ३ अणा० अप० ४?, गोयमा ! वत्थस्स णं पोग्गलोवचए सादीए सपज्जवसिए नो सादीए अप० नो अणा० स० नो अणा० अप० ।
जहा णं भंते ! वत्थस्स पोग्गलोवचए सादीए सपज्ज० नो सादीए अप० नो अणा० सप० नो अणा० अप० तहाणं जीवाणं कम्मोवचए पुच्छा, गोयमा ! अत्थेगतियाणं जीवाणं कम्मोवचए सादीए सपज्जवसिए अत्थे० अनादीए सपज्जवसिए अत्थे० अनादीए अपज्जवसिए नो चेव णं जीवाणं कम्मोवच सादीए अप० ।
सेकेण० ?, गोयमा ! ईरियावहियाबंधयस्स कम्मोवचए सादीए सप० भवसिद्धियस्स कम्मोचए अनादी सपज्जवसिए अभवसिद्धियस्स कम्मोवचए अनीदीए अपज्जवसिए, से तेणट्टेणं गोयमा ! एवं वुञ्चति अत्थे० जीवाणं कम्मोवचए सादीए नो चेव णं जीवाणं कम्मोवचए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org