________________
१९६
भगवतीअङ्गसूत्रं ३/-/३/१८२ पुव्वकोडी, नानाजीवे पडुच्च सव्वद्धा ।।
अप्पमत्तसंजयस्सणंभंते! अप्पमत्तसंजमेवट्टमाणस्स सव्वावियणंअप्पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहन्नेणं अंतोमुहत्तं उक्को० पुव्वकोडी देसूणा, नानाजीवे पडुच्च सव्वद्धं, सेवं भंते ! २ त्ति।
भयवं मंडियपुत्ते अनगारे समणंभगवं महावीरं वंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥
वृ. 'सव्वावियणंपमत्तद्धत्ति 'सर्वाऽपिच सर्वकालसम्भवाऽपिच प्रमत्ताद्धा' प्रमत्तगुणस्थानककालः 'कालतः' प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियच्चिरं' कियन्तं कालं यावद्भवतीति प्रश्नः, ननु कालत इति न वाच्यं, कियच्चिरमित्यनेनैव गतार्थःत्वात्, नैवं क्षेत्रत इत्यस्य व्यवच्छेदार्थःत्वात्, भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्नः, यथाऽवधिज्ञानं क्षेत्रतः कियच्चिरंभवति?,त्रयस्त्रिंशत्सागरोपमानि, कालतस्तु सातिरेकाषट्षष्टिरिति, एक्कं समयंति, कथम्?, उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात्, ‘देसूणा पुव्वकोडि'त्तिकिल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्रमत्तान्तर्मुहूतपेिक्षया प्रमत्तन्तर्मुहूर्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्त्तप्रमाणानां प्रमत्ताद्धानांसर्वासांमीलनेन देशोनापूर्वकोटी कालमानं भवति, अन्ये त्वाहुः-अष्टवर्षोनांपूर्वकोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति ।
एवमप्रमत्तसूत्रमपि, नवरं 'जहन्नेणं अंतोमुहुत्तं'ति किलाप्रमत्ताद्धायां वर्तमानस्यान्तर्मुहूर्तमध्ये मृत्युन भवतीति, चूनिकारमतंतुप्रमत्तसंयतवर्ज सर्वोऽपिसर्ववरतोऽप्रमत्त उच्यते, प्रमादाभावात्, स चोपशमश्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटीतु केलिनमाश्रित्येति 'नानाजीवे पडुच्च सव्वद्ध' मित्युक्तं।
अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाह
मू. (१८३) भंते! ति भगवंगोयमे समणं भगवंमहवीरं वंदइ नमसइ २ ता एवं वयासीकम्हा णं भंते ! लवणसमुद्दे चाद्दसट्ठमुद्दिट्टपुन्नमासिणीसु अतिरेयं वदति वा हायति वा?, जहा जीवाभिगमे लवणसमुद्दवत्तव्वया नेयव्वा जाव लोयहिती।
जन्नलवणसमुद्देजंबूद्दीवं २ नो उप्पीलेतिनोचेवणंएगोदगंकरेइ लोयट्टिई लोयाणुभावे सेवं भंते ! २ त्ति जाव विहरति ।।
वृ. 'भन्ते'त्ति इत्यादि अतिरेगंति तित्यन्तरापेक्षया अधिकतरमित्यर्थः ‘लवणसमुद्दवत्तव्वया नेयव्व'त्ति जीवाभिगमोक्ता, कियडूरं यावदित्याह-'जावलोयट्टिई'त्यादि, साचैवमर्थःतःकस्माद् भदन्तं ! लवणसमुद्रश्चतुर्दश्यादिष्वतिरेकेण वर्द्धते वा हीयते वा?, इह प्रश्ने उत्तरंलवणसमुद्रस्य मध्यभागेदिक्षुचत्वारो महापातालकलशायोजनलक्षप्रमाणाः सन्ति, तेषांचाधस्तने त्रिभागेवायुर्मध्यमेवायुदके उपरितनेतूदकमिति, तथाऽन्येक्षुद्रपातालकलशायोजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसङ्ख्या वाच्यादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाज्जलवृद्धिहानी अष्टम्यादिषु स्यातां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org