SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ९/-/३३/४६० ४९० जाणप्पवरे तेणेव उवागच्छइ तेणेव उवाच्छित्ता जाव धम्मियं जाणप्पवरं दुरुढा । तणं से उसभदत्ते माहणे देवानंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरुढे समाणे णियगपरियालसंपरिवुडे माहणकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छइ निग्गच्छइत्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छइत्ता छत्तादीए तित्थकरातीसए पासइ छ०२ धम्मियं जाणप्पवरं ठवेइ २ त्ता धम्मियाओ जाणंप्पवराओ पञ्च्चोरुहइ घ० २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति । तंजहा–सचित्ताणं दव्वाणं विउसरणयाए एवं जहा बितियसए जाव तिविहाए पज्जुवासणयाए पज्जुवासति, तए णं सा देवानंदा माहणी धम्मियाओ जाणप्पवराओ पच्चोरुभति धम्मियाओ जाणप्पवराओ पच्चोरुभित्ता बहूहिं खुज्जाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ । तंजहा—सचित्ताणंदव्वाणं विउसरणयाए अचित्ताणं दव्वाणं अविमोयणयाए विनयोणयाए गायलट्ठीए चक्खुफासे अंजलिपग्गहेणं मणस्स एगत्तीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेव उवाग्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ वंदित्ता नमंसित्ता उसभदत्तं माहणं पुरओ कट्टुठिया चेव सपरिवारा सुस्सूसमाणी नमंसमाणी अभिमुहा विनएणं पंजलिउडा जाव पज्जुवासइ । वृ. 'तेणं काले 'मित्यादि, 'अड्डे' त्ति समृद्धः दित्ते ' त्तिदीप्तः - तेजस्वी तो वा-दर्पवान् ‘वित्ते’त्ति प्रसिद्धः, यावत्करणात् 'विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने' इत्यादि दृश्यं 'हियाए' त्ति हिताय पथ्यान्नवत् 'सुहाए' त्ति सुखाय शर्म्मणे 'खमाए' त्ति क्षमत्वाय सङ्गतत्वायेत्यर्थः 'आनुगामियत्ताए 'त्ति अनुगामिकत्वाय शुभानुबन्धायेत्यर्थः 'हट्ठ' इह यावत्करणादेवं दृश्यं'हट्ठतुट्ठचित्तमाणंदिया' हृष्टतुष्टम् - अत्यर्थं तुष्टं हृष्टं वा - विस्मितं तुष्टं तोषवच्चित्तं यत्र तत्तथा, तद्यथा भवत्येवमानंदिता - ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगता । ततश्च नन्दिता - स्मृद्धितरतामुपगता 'पीइमणा' प्रीति - प्रीणनं - आप्यायनं मनसि यस्याः साप्रीतिमनाः ‘परमसोमनस्सिया' परमसौमनस्यं - सुष्ठुसुमनस्कता सञ्जातं यस्याः सा परमसौमनस्यिता 'हरिसवसविसप्पमाणहियया हर्षवशेन विसप्रपद् विस्तारयायि हृदयं यस्याः सा तथा 'लहुकरणजुत्तजोइए' इत्यादि, लघुकरणं - शीघ्रक्रियादक्षत्वं तेन युक्तौ यौगिकौ च - प्रशस्तयोगवर्त्तीप्रशस्तसद्दशरूपत्वाद्यौ तौ तथा, समाः खुराश्च प्रतीताः 'वालिहाण 'त्ति वालघाने -पुच्छौ ययौस्तौ तथा, समानि लिखितानि उल्लिखितानि श्रृङ्गाणि तथा समाः खुराश्च-प्रतीताः 'वालिहात्ति वालघाने -पुच्छौ ययोस्तौ तथा, समानि लिखितानि उल्लिखितानि श्रृङ्गाणि ययौस्तीतथा । ततः कर्मधारयोऽस्ताभ्यां लघुकरणयुक्तयौगिकसमखुरवालिघानसमलिखितश्रृङ्गकाभ्यां, गोयुवभ्यांयुक्तमेव यानप्रवरमुपस्थापयतेति सम्बन्धः, पुनः किंभूताभ्याम् ? इत्याह-जाम्बूनदमयौ - सुवर्णनिर्वृत्तौ यौ कलापीकण्ठाभरणविशेषौ ताभ्यां युकौ प्रतिविशिष्टौ च - प्रधानौ जवादिभिर्यौ तौ तथा ताभ्यां जाम्बूनदमयकलापयुक्तप्रतिविशिष्टकाभ्यां रजतमय्यौ - रूप्यविकारौ घण्टेययोस्ती तथा, सूत्ररज्जुके—कार्पासिकसूत्रदवरकमय्यौ वरकाञ्चने-प्रवरसुवर्णमण्डितत्वेन प्रधानसुवर्णे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy