SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ शतकं - ९, वर्ग:-, उद्देशकः - ३३ देवानंदं माहणिं एवं वयासी एवं खलु देवाणुप्पिए! समणे भगवं महावीरे आदिगरे जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव सुहंसुहेणं विहरमाणे बहुसालए चेइए अहापिडरूपं जावविहरति, तं महाफलं खलु देवाणुप्पिए ! जाव तहारूवाणं अरिहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमनवंदननमंसणपडिपुच्छणपज्जुवासणयाए। एगस्सव आयरियस्स धम्मियस्स सुवणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए । -तं गच्छामो णं देवाणुप्पिए! समणं भगवं महावीरं वंदामो नम॑सामो जाव पज्जुवासामो, एयन्नं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ । तएणं सा देवानंदा माहणी उसभदत्तेणं माहणेणं एवं वृत्ता समाणी हट्टजाव हियया करयलजावकट्टु उसभदत्तस्स माहणस्स एयमट्टं विनएणं पडिसुणेइ, तए णं से उसभदत्ते माहणे कोडुंबियपुरिसे सद्दावेइ कोडुंबिय पुरिसे सद्दावेत्ता एवं वयासि खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयसमखुरवालिहाणसमलिहियसिंगेहिं जंबूनयामयकलावजुत्त (स्स) परिविसिट्ठेहिं रययामयघंटासुत्तरज्जुयपवरकंचणनत्थपग्गहोग्गाहियएहिं नीलुप्पलकयामेलएहि पवरगोणजुवाणएहिं नाणामणियणघंटियाजालपरिगयं सुजायजुगजोत्तरज्जुयजुगपसत्थसुविरचितनिम्मियं पवरलक्खणोववेयं धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह २ मम एयमाणत्तियं पञ्च्चप्पिणह । तणं ते कोडुंबिय पुरिसाउसभदत्तेणं माहणेणं एवं वृत्ता समाणा हट्ठ जाव हियया करयल० एवं सामी ! तहत्ति आणाए विनएणं वयणं जाव पडिसुणेत्ता खिप्पामेव लहुकरणजुत्तजाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेत्ता जाव तमाणत्तियं पञ्चप्पिणंति । तए णं से उसभदत्ते माहणे ण्हाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति साओ गिहाओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्टाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता धम्मियं जाणप्पवरं दुरूढे । तणं सा देवानंदा माहणी अंतो अंतेउरंसि व्हाया कयबलकम्मा कयकोउयमंगलपायच्छित्ता किंच वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डायएकावलीकंठसुत्तउ ४८९ रत्थगेवेज्जसोणिसुत्तगनाणामणिरयणभूसणविराइयंगी चीणंसुयवत्थपवरपरिहिया दुगुल्लसुकुमालउत्तरिज्जा सव्वोउयसुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागुरूधूवधूविया सिरिसमाणवेसा जाव अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुज्जाहिं चिलाइयाहिं वामणियाहिं वडहियाहिं बब्बरियाहिं इसिगणियाहिं जोण्हियाहिं चारुगणियाहिं पल्लवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलीहिं सिंघलीहिं पुलिंदीहिं पुक्खलीहिं मुरुंडीहिं सबरीहिं पारसीहि नाणादेसीहिं विदेसपरिपंडियाहिं इंगितचिंतितपत्थियवियाणियाहिं सदेसनेवत्थगहियवेसाहिं कुसलाहिं विनीयाहि यचेडिया चक्कवाल वरिसघर थेरकंचुइज्ज महत्तरग वंदपक्खित्ता अंतेउराओ निग्गच्छति अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy