________________
४८०
भगवतीअगसूत्रं ९/-/३२/४५३ रयण० दो सक्कर० संखेजा अहेसत्तमाए होजा अहवाएगे रयण० संखेना वालुयप्पभाए होज्जा ।
एवं एएणं कमेणं एक्केको संचारेयव्वो अहवा एगे रयण० संखेजा सक्कर० संखेजा वालुयप्पभाए होजा जाव अहवाएगे रयण० संखेज्जा वालुय० संखेज्जाअहेसत्तमाए होज्जा अहवा दो रयण संखेज्जा सक्कर० संखेज्जा वालुयप्पभाए होज्जाजाव अहवा दो रयण० संखेजा सक्कर० संखेज्जा अहेसत्तमाए होजा अहवा तिन्नि रयण० संखेजा सक्कर० संखेजा वालुयप्पभाए होला ।
एवं एएणं कमेणं एक्केको रयणप्पभाए संचारेयव्वो जाव अहवा संखेज्जा रयण संखेज्जा सक्कर० संखेज्जा वालुयप्पभाए होजा जाव अहवा संखेज्जा रयण० संखेजा सक्कर० संखेजा अहेसत्तमाए होज्जा अहवा एगे रयण० एगे वालुय० संखेजा पंकप्पभाए होजा जावअहवाएघए रयण० एगेवालुय० संखेजा अहेसत्तमाए होज्जा अहवा एगे रयण० दो वालुय० संखेजा पंकप्पभाए होज्जा
एवं एएणं कमेणं तियासंजोगो चउक्कसंजोगो जाव सत्तगसंजोगो य जहा दसण्हं तहेव भाणियव्यो पच्छिमो आलावगो सत्तसंजोगस्स अहवा संखेजा रयण संखेजा सक्कर० जाव संखेजा अहेसत्तमाए होजा॥
वृ. 'संखेज्जा भंते!' इत्यादि, तत्र सङ्ख्याता एकादशादयः शीर्षप्रहेलिकान्ताः ।
इहाप्येकत्वेसप्तैवद्विकसंयोगेतुसङ्ख्यातानां द्विघात्वेएकः सङ्ख्याताश्चेत्यादयोदशसङ्ख्याताः सङ्ख्याताश्चेत्येतदन्ता एकादश विकल्पाः, एते चोपरितनपृथिव्यामेकादीनामेकादशानां पदानामुच्चारणेअघस्तनपृथिव्यांतु सङ्ख्यातपदस्यैवोच्चारणेसत्यवसेयाः, येत्वन्ये उपरितनपृथिव्यां सङ्ख्यातपदस्याघस्तनपथिव्यांत्वेकादीनामेकादशानां पदानामुच्चारणेलभ्यन्तेतेइह न विवक्षिताः, पूर्वसूत्रक्रमाश्रयणात्, पूर्वसूत्रेषु हि दशादिराशीनां द्वैविध्यकलप- नायामुपर्येकादयो लघवः सङ्ख्याभेदाः पूर्वं न्यस्ता अधस्तु नवादयो महान्तः एवमिहाप्येकादय उपरि सङ्ख्यातराशिश्चाघः।
-तत्रच सङ्ख्यातशराशेरघस्तनस्यैकाद्याकर्षणेऽपि सङ्ख्यातत्वमवस्थितमेव प्रचुरत्वात्, न पुनः पूर्वसूत्रेषु नवादीनामिवैकादितया तस्यावस्थानमित्यतो नेहाध एकादिभावः, अपितु सङ्ख्यातसम्भवएवेति नाधिकविकल्पविवक्षेति, तत्ररलप्रभा एकादिभिः सङ्ख्यातान्तैरेकादशभि पदैः क्रमेण विशेषिता सङ्ख्यातपदविशेषिताभिशेषाभि सह क्रमेण चारिताषटषष्टिर्भङ्गकालभते एवमेव शर्कराप्रभा पञ्चपञ्चाशतं वालुकाप्रभा चतुश्चत्वारिंशतं पङ्कप्रभा त्रयस्त्रिंशतं घूमप्रभा द्वाविंशतिं तमःप्रभा त्वेकादशेति।
एवं च द्विकसंयोगविकल्पानां शतद्वयमेकत्रिंशदधिकं भवति ।
त्रिकयोगे तु विकल्पपरमाणमात्रमेव दर्शयते रत्नप्रभा शर्कराप्रभा वालुकाप्रभा चेति प्रथमकियोगः, तत्र चैक एकः सङ्ख्याताश्चेतिप्रथमविकल्पस्ततःप्रथमायामेकस्मिन्नेव तृतीयायां सङ्ख्यातपद एव स्थिते द्वितीयायां क्रमेणाक्षविन्यासे च द्वयाद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवमेते पूर्वेण सहैकादश, ततो द्वितीयायां तृतीयायांच सङ्ख्यातपद एव स्थिते प्रथमायां तथैव द्वयाद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवं चैते दश, समाप्यते चेतोऽक्षविन्यासोऽन्त्यपदस्यप्राप्तत्वात्, एवं चैते सर्वेऽप्येकत्र त्रिकसंयोगेएकविंशति, अनयाचपञ्चत्रिशतः सप्दपदत्रिकसंयोगानां गुणने सप्त शतान पञ्चत्रिंशदधिकानि भवन्ति, चतुष्कसंयोगेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org