SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ शतकं-९, वर्गः-, उद्देशकः-३२ ४८१ पुनराद्याभिश्चतसृभिः प्रथमश्चतुष्कसंयोगः, तत्रचाद्यासुतिसृष्वेवैकचतुर्थ्यातुसङ्ख्याता इत्येको विकल्पस्ततः पूर्वोक्तक्रमेण तृतीयायां दशमचारे सङ्ख्यातपदं, एवं द्वितीयायां प्रथमायांच। ततएतेसर्वेऽप्येकत्रचतुष्कयोगेएकत्रिंशत्, अनयाचसप्तपदचतुष्कसंयोगानांपञ्चत्रिंशतो गुणने सहस्रं पञ्चाशीत्यधिकं भवति, पञ्चकसंयोगेषुत्वाद्याभिः पञ्चभिः प्रथमः पञ्चकयोगः, तत्र चाद्यासुचतसृष्वेकैकः पञ्चम्यांतुसङ्ख्याताइत्येको विकल्पः ततः पूर्वोक्तक्रमेणचतुर्थ्यादशमचारे सङ्ख्यातपदं, एवं शेषास्वपि। ततएते सर्वेऽप्येकत्र पञ्चकयोगे एकचत्वारिंशत्, अस्याश्च प्रत्येकं सप्तपदपञ्चकसंयोगानामेकविंशतेलाभादष्ट शतानि एकषष्टयधिकानि भवन्ति । षट्कसंयोगेषुतुपूर्वोक्तक्रमेणैकत्र षट्कसंयोगे एकपञ्चाशद्विकल्पा भवन्ति, अस्याश्च प्रत्येकं सप्तपदषट्कयोगे सप्तकलाभात्रीणि शतानि सप्तपञ्चाशदधिकानि भवन्ति। सप्तकसंयोगेतुपूर्वोक्तभावनयैकषष्टिर्विकल्पाभवन्ति, सर्वेषांचैषां मीलनेत्रयस्त्रिंशच्छतानि सप्तत्रिंशदधिकानि भवन्ति ॥ मू. (४५३ वर्तते) असंखेजा भंते! नेरइया नेरइयपवेसणएणं पुच्छा, गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए होजा, अहवा एगे रयण० असंखेजा सक्करप्पभाए होज्जा । एवं दुयासंजोगो जाव सत्तगसंजोगो य जहा संखिजाणं भणिओ तहा असंखेजाणवि भाणियव्वो, नवरं असंखेजाओ अब्भहिओ भाणियव्यो। सेसंतंचेवजाव सत्तगसंजोगस्स पच्छिमो मालावगो अहवा असंखेजारयण असंखेज्जा सक्कर० जाव असंखेज्जा अहेसत्तमाए होज्जा ।।। वृ. 'असंखेज्जा भंते !' इत्यादि, सङ्ख्यातप्रवेशनकवदेवैतदसङ्ख्यातप्रवेशनकं वाच्यं, नवरमिहासङ्ख्यातपदं दवादशमधीयते, तत्र चैकत्वे सप्तैव । द्विकसंयोगादौतुविकल्पप्रमाणवृद्धिर्भवति,साचैवं-द्विकसंयोगेद्वेशते द्विपञ्चाशदधिके त्रिकसंयोगेऽष्टौ शतानि पञ्चोत्तराणि ८०५। चतुष्कसंयोगे त्वेकादश शतानि नवत्यधिकानि ११९०। पञ्चकसंयोगे पुनर्नव शतानि पञ्चचत्वारिंशदधिकानि ९४५। षट्कसंयोगे तुत्रीणि शतानि द्विनवत्यधिकानि ३९२ । सप्तकसंयोगेपुनः सप्तषष्टिः, एतेषांचसर्वेषांमीलनेषट्त्रिंशच्छतानिअष्टपञ्चाशदधिकानि भवन्तीति। अथ प्रकारान्तरेण नारकप्रवेशनकमेवाह मू. (४५३ वर्तते) उक्कोसेणं भंते ! नेरइया नेरतियपवेसएणं पुच्छा, गंगेया! सव्वविताव रयणप्पभाए होजाअहवा रयणप्पभाएय सक्करप्पभाएय होजा अवारयणप्पभाएयवालुयप्पभाए यहोजा जाव अहवा रयणप्पभाए य अहेसत्तमाए होजा अहवा रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य होज्जा एवं जाव अहवा रयण० सक्करप्पभाए य अहेसत्तमाए य होजा ५ अहवा 15131] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy