SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ शतकं-३, वर्गः-, उद्देशकः-१ १६९ शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्तव्या, तत्रच स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादस्तान् प्रश्नयन्नाह मू. (१५६) जइ णं भंते ! सक्के देविंदे देवराया एवमहिड्डीए जाव तवतियं च णं पभू विकुवित्तए। ____ एवंखलु देवाणुप्पियाणं अंतेवासी तीसए नामंअनगारे पगतिभद्दएजाव विनीएछटुंछटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुन्नाइं अट्ठ संवच्छराइं सामन्नपरियागं पाउनित्तामासियाए संलेहणाए अत्ताणंझूसेत्ता सहिँ भत्ताइअनसणाएछेदेत्ताआलोतियपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयनिजंसि देवदूसंतरिए अंगुलस्स असंखेज्जइभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरन्नो सामानियदेवत्ताए उववन्ने, तए णं तीसए देवे अहुणोववन्नमेत्ते समाणे पंचविहाए पजत्तीए पज्जत्तिभावंगच्छइ, तंजहा-आहारपज्जत्तीए सरीर० इंदिय० आणुपाणुपजत्तीए भासामणपज्जत्तीए, तएणतंतीसयं देवं पंचविहाए पजत्तीए पज्जत्तिभावंगयं समाणं सामानियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धाविंति २ एवं वदासि अहोणंदेवाणुप्पिए! दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवानुभावे लद्धे पत्तेअभिसमनागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्डी दिव्वा देवजुत्ती दिब्वे देवानुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविंदेणं देवरन्ना दिव्वा देविड्डी जाव अभिसमन्नागया, जारिसिया णं सक्केणं देविंदेणं देवरन्ना दिव्वा देविड्डी जाव अभिसमन्नागया तारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसमन्ना गया। से णं भंते ! तीसए देवे केमहिड्डीए जाव केवतियं च णं पभू विउवित्तए?, गोयमा ! महिड्डीए जाव महानुभागे, सेणं तत्थ सयस्स विमाणस्स चउण्हं सामानियसाहस्सणं चउण्हं अग्गमहिसीणंसपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणंअन्नेसिंचबहूणंवेमानियाणंदेवाणयदेवीणय जावविहरति, एवंमहिड्डीए जाव एवइयं च णं पभू विउव्वित्तए, से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा जहेव सक्कस्स तहेव जाव एस णं गोयमा ! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते बुइए नो चेवणं संपत्तीए विउव्विंसु वा ३। जतिणं भंते ! तीसए देवे महिड्डीए जाव एवइयं च णं पभू विउवित्तए सक्कस्सणं भंते! देविंदस्स देवरन्नो एगमेगस्स सामानियस्स देवस्स इमेयारूवे विसयमेत्ते बुइए नोचेवणं संपत्तीए विउव्विंसु वा विउव्दिति वा विउव्विस्संति वा तायत्तीसाय लोगपालअग्गमहिसीगंजहेव चमरस्स नवरंदो केवलकप्पे जंबूद्दीप्पे जंबूद्दीवे २ अन्नं तं चेव । सेवं भंते २ त्ति दोच्चे गोयमे जाव विहरति । वृ. ‘एवं खलु'इत्यादि, ‘एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्न इति योगः, 'तीसए'त्तितिष्यकाभिधानः सयंसि'त्तिस्वके विमाने, पंचविहाए पज्जत्तीए'त्ति पर्याप्ति-आहारशरीरादीनामभिनिवृत्ति, सा चान्यत्र षोढोक्ता, इह तु पञ्चधा, भाषामनः पर्याप्तयोर्बहुश्रुता For Private & Personal Use Only Jain Education International www.jainelibrary.org www
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy