SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं ३/-/१/१५६ भिमतेन केनापि कारणेनैकत्वविवक्षणात् । 'लद्धे' त्ति जन्मान्तरे तदुपार्जनापिक्षया 'पत्ते' त्ति प्राप्ता देवभवापेक्षया ‘अभिसमन्नागए' त्ति तद्भोगापेक्षया 'जहेव चमरस्स' त्ति, अनेन लोकपालाग्रमहिषीणां 'तिरियं संखेजे दीवसमुद्दे 'त्ति वाच्यमिति सूचितम् ॥ मू. (१५७) भंतेत्ति भगवं तच्चे गोयमे वाउभूती अनगारे समणं भगवं जाव एवं वदासीजति णं भंते! सक्के देविंदे देवराया ए महिड्डीए जाव एवइयं च णं पभू विउव्वित्तए ईसाने णं भंते देविंदे देवराया केमहिड्डीए ? एवं तहेव, नवरं साहिए दो केवलकप्पे जंबूदीवे २ अवसेसं तहेव वृ. 'ईसाने णं भंते' इत्यादि, ईशानप्रकरणम्, इह च 'एवं तहेव 'त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं सूचितं तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, सचायम्- 'सेणं अट्ठावीसाए विमाणावाससयहस्साणं असीईए सामानियसाहस्सीणं जाव चउन्हं असीईणं आयरक्खदेवसाहस्सीणं 'ति ॥ ईशानवकतव्यतानन्तरं तत्सामानिकवक्तव्यतायां स्वप्रतीतं तद्विशेषमाश्रित्य तच्चरितानुवादतः प्रश्नयन्नाह मू. (१५८) जति णं भंते ! ईसाणे देविंदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विउव्वित्तए ॥ एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगतिभद्दए जाव विनीए अट्टमंअट्टमेणं अनिक्खित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उडुं बाहाओ पगिज्झिय २ सूराभिसु आयावणभूमीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामन्नपरियागं पाउनित्ता अद्धमासियाए संलेहणाए अत्ताणं झोसित्ता तीसं भत्ताइं अनसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा ईसाने कप्पे सयंसि विमाणंसि जा चेव तीसए वत्तव्वया ता सव्वेव अपरिसेसा कुरुदत्तपुत्तेवि, नवरं सातिरेगे दो केवलकप्पे जंबूद्दीवे २, अवसेसं तं चेव, एवं सामानियतायत्तीस लोगपाल अग्गमहिसीणं जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरन्नो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विउव्विसु वा ३ ॥ १७० वृ. 'उड्डुं बाहाओ पगिज्झिय'त्ति प्रगृह्य विधायेत्यर्थः । मू. (१५९) एवं सणकुमारेवि, नवरं चत्तारि केवलकप्पे जंबूद्दीवे दीवे अदुत्तरं च णं तिरियमसंखेज्जे, एवं सामानियतायत्तीसलोगपाल अग्गमहिसीणं असंखेज्जे दीवसमुद्दे सव्वे विउव्वंति, सणकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वेवि असंखेज्जे दीवसमुद्दे विउव्विति, एवं माहिंदेवि, नवरं सातिरेगे चत्तारि केलकप्पे जंबूद्दीवे २, एवं बंभलोएवि, नवरं अट्ठ केवलकप्पे, एवं लंतएवि, नवरं सातिरेगे अट्ठ केवलकप्पे, महासुक्के सोलस केवलकप्पे, सहसारे सातिरेगे सोलस, एवं पाणएवि, नवरं बत्तीसं केवल०, एवं अच्चुएवि० नवरं सातिरेगे बत्तीसं केवलकप्पे जंबूद्दीवे २ अन्नं तं चेव, सेवं भंते २ त्ति तच्चे गोयमे वायुभूती अनगारे समणं भगवं महावीरं वंदइ नम॑सति जाव विहरति । तए णं समणे भगवं महावीरे अन्नया कयाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ ॥ वृ. 'एवं सणकुमारेवि 'त्ति, अनेनेदं सूचितम् 'सणंकुमारेणं भंते!' देविंदे देवराया केमहिडिए ६ केवइयं च णं पभू विउव्वित्तए ?, गोयमा ! सणकुमारे णं देवंदे देवराया महिड्डिए ६, सेणं बारसण्हं विमाणावाससयसाहस्सीणं बावत्तरीए सामानियसाहस्सीणं जाव चउण्हं बावत्तरीणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy