SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३० भगवतीअङ्गसूत्रं २/-/१/११३ पयाहिणं करेइ करेइत्ता जाव नमंसित्ता एवं वदासी-आलित्ते णं भंते ! लोए पलितेणं भलो० आ०प० भ० लो० जरामरणेणय, से जहानामए-केइ गाहावती आगारंसि झियायमाणंसिजे से तत्थ बंडे भवइ अप्पसारे मोल्लगरूए तंगहाय आयाए एगंतमंतं अवक्कमइत्ति। एस मे नित्थारिए समाणे पच्छ पुरा हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ, एवामेव देवाणुप्पिया ! मज्झवि आया एगे भंडे इट्टे कंते पिए मणुन्ने मणामे थेजे वेसासिए संमए बहुमए अनुमए भंडकरंडगसमाणे मा णं सीयं मा णं उण्हं मा णं खुहा माणं पिवासामाणंचोरामाणंवालामाणंदंसामाणं मसगामाणंवाइयपित्तियसंभियसंनिवाइयविविहा रोगायंका परीसहोवसग्गा फुसंतुत्तिकट्ठ एस मे नित्यारिए समाणे परलोयस्स हियाए सुहाए खमाए नीसेसाए अनुगामियत्ताए भविस्सइ। तं इच्छामि णं देवाणुप्पिया ! सयमेवपव्वावियं सयमेव मुंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयारगोयरं विणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खि ___तएणंसमणेभगवंमहावीरे खंदयंकच्चायणस्सगोत्तंसयमेवपव्वावेइजावधम्ममातिक्खइ, एवं देवाणुप्पिया! गंतव्वं एवं चिट्ठियव्वं एवं निसीतियव्वं एवं तुयट्टियव्वं एवं भुंजियव्वं एवं भासियव्वं एवं उठाए २ पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं, अस्सिंचणं अटेनो किंचिवि पमाइयव्वं । तए णं से खंदए कच्चायणस्सगोते समणस्स भगवओ महावीरस्स इमं एयारूवं धम्मियं उवएसं सम्मं संपडिवजति तमाणाए तह गच्छइ तह चिट्ठइ तह निसीयति तह तुयट्टइ तह भुंजइ तह भासइ तह उट्ठाए २ पामेहिं भूएहिंजीवेहिं सत्तेहिं संजमेणं संजमियव्वमिति, अस्सिं च णं अढे नो पमायइ। तएणंसेखदए कच्चाय० अनगारे जाते ईरियासमिएभासासमिएएसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारासवणखेलसिंधाणजल्लपारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वइगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तबंभयारी चाई लज्जू धन्ने खंतिखमे जिइंदिए सोहिए अनियाणे अप्पुस्सुए अबहिल्लेस्से सुसामण्णरए दंते इणमेव निग्गंथं पावयणं पुरओ काउंविहरइ। वृ. 'धम्मकहा भाणियव्य'त्ति, सा चैवम्॥१॥ “जह जीवा बझंती मुच्चंती जह य संकिलिस्संती। जह दुक्खाणं अंतं करेंति केई अपडिबद्धा । ॥२॥ अट्टनियट्टियचित्ता जह जीवा दुक्खसागरमुवेति । जह वेरग्गमुवगया कम्मसमुगं विहाडिंति ॥ इत्यादि, इह च ‘अट्टनियट्टियचित्ता' आत निविर्तितं चित्ते यैस्ते तथा, आर्ताद्वानिवर्तितं चित्तं यैस्ते आत्तनिवर्तितचित्ताः। 'सद्दहामि त्ति निर्ग्रन्थ प्रवचनमस्तीतिप्रतिपद्ये पत्तियामि'त्तिप्रीति प्रत्ययं वा सत्यमिदमित्येवंरूपं तत्र करोमीत्यर्थः ‘रोएमि'त्ति चिकीर्षामीत्यर्थः ‘अब्भुढेमित्ति एतदङ्गीकरोमीत्यर्थः। अथ श्रद्धानाद्युल्लेखं दर्शयति-एवमेतन्नैर्ग्रन्थं प्रवचनं सामान्यतः, अथ यथैतधूयं वदथेति www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy